________________
चिरंतनाचार्यविरचित-श्रीसरस्वतीस्तुतिः ५॥2॥ उभयंद्राया 8. A. . मा२ - प्रत नं. ८२६२
अनुष्टुप् छंद : ॐ ह्रीं अहँ मुखाम्भोज-वासिनी पापनाशिनीम् । सरस्वतीमहं स्तौमि श्रुतसागर-पारदाम् ||१|| लक्ष्मी-बीजाक्षरमयीं मायाबीज-समन्विताम् । त्वां नमामि जगन्मात-स्त्रैलोक्यैश्वर्यदायिनीम ||२|| सरस्वति ! वद वद वाग्वादिनि मिताक्षरैः ।
येनाहं वाङ्मयं सर्वं जानामि निजनामवत् ||३|| - भगवति सरस्वति, ह्रीं नमोऽह्रि-द्वयप्रगे।
ये कुर्वन्ति न ते हि स्यु र्जाडयांध-विधुराशयः ||४|| त्वत्पादसेवी हंसोऽपि विवेकीति जनश्रुतिः । ब्रवीमि किं पुनस्तेषां येषां त्वच्चरणौ हृदि ||५|| तावकीना गुणा मातः सरस्वति ! वदामि किम् | यैः स्मृतै रपि जीवानां स्युः सौख्यानि पदे पदे ||६|| त्वदीय-चरणाम्भोजे मच्चितं राजहंसवत् । भविष्यति कदा मात: सरस्वति वद स्फुटम् ||७|| श्वेताब्ज-मध्यचंद्राश्म-प्रासादस्थां चतुर्भुजाम् । हंसस्कन्ध-स्थितां चन्द्रमूर्युज्जवल-तनुप्रभाम् ||८| वामदक्षिण-हस्ताभ्यां बिभ्रतीं पद्मपुस्तिकाम् | तथेतराभ्यां वीणाक्षमालिकां श्वेत-वाससाम् ||९|| उगिरन्ती मुखांभोजदेनामक्षर-मालिकाम् | ध्यायेद् योगस्थितां देवीं स जडोऽपि कवि भवेत् ||१०|| यथेच्छया सुरसंदोहं संस्तुता मयका स्तुता । तत्तां पूरयितुं देवि ! प्रसीद परमेश्वरि ||११|| इति शारदास्तुतिमिमां हृदये निधाय, ये सुप्रभात समये मनुजाः स्मरन्ति । तेषां परिस्फुरति विश्वविकासहेतुः, सद्ज्ञान-केवलमहो महिमानिधानम् ||१२||
इति संपूर्णा ।
-