________________
भत्तीइ पयाण तुहं, हंसोऽवि जए सुओ विवेइत्ति । तेसिं किं पुण जेहिं, तुम चरणा सुमरिआ हियाए ||१४|| वामेयर-पाणीहि, धरई वरपोम्मपुत्थियं समयं । इयरेहिं तह वीण,-क्खमालियं सेयवासहरि ||१५|| वयई णियमुहकमला, पुण्णक्खर-मालियं पणवपूयं । संसुद्ध-बंभवइया, किरियाफलजोग-वंचणया ||१६|| वाएसरि विणेया, मणआ झाअंति मंतवण्णेहिं । जे ते परा जिणेते, बिहप्फइं विमलधिसणाए ||१७|| तव गुणसुईअजणणि ! जायइ भव्वाण-भत्तिललियाणं | आणंद-बुद्धि-वुड्ढी, कल्लाणं कित्ति-जसरिद्धी ||१८|| मज्झमणं तइयपयं, बुए कया रायहंस-दिटुंता । होहिइ लीणं वाणि! फुडं वएज्जा पसीऊणं ||१९|| णय णेउण्णं तेसिं, सुलह वरसत्त-भंग-विण्णाणं | सिरिसुयदेवी जेसिं, सययं हिययं विहूसेइ ||२०|| रस-संचारण-विउसिं, चउड्भुयं हंसवाहणं सुभं । कुंदि-दुहम्मवासं, सुयदेविं भगवई थुणमि ||२१|| सुय-देवयाइभत्ती, उप्पज्जइ पुण्णपुंज-कलियाणं । मंगलमय-सिरितुट्ठी, संपज्जउ संभयंताणं ||२२|| गुणणंदणि हिंदु-समे, माहेऽसिय सत्तमीइ-गुरुवारे । पुण्णपइट्ठादियहे, अट्ठम-चन्दप्पहस्स मुया ||२३|| पवरबदरखागामे, गुरुवरसिरि-णेमिसूरिसीसेणं । पउमेणायरिएणं, सरस्सई वीसिया-रइया ||२४|| रयणमिमं विण्णत्तो, मोक्खाणन्देण हं समकरिस्सं । भणणाऽऽयण्णभावा, संघगिहे संपया पृण्णा ||२५||
શાસન સમ્રાટ્ શ્રી નેમિ સૂરીશ્વરજી મ.સા. ના પટ્ટધર આશુ કવિ શ્રી પદ્મસૂરિ મ.સા. વિરચિત શ્રી સરસ્વતી વિંશિકા સપૂર્ણા.