________________
चिरंतनाचार्य-विरचित-श्रीसरस्वती-स्तोत्रम् |
सरसशांति सुपा२स. - द्रुत विलित छ : सकल-मङ्गल-वृद्धिविधायिनी, सकल-सदगण-सन्ततिदायिनी सकल-मज्जुल-सौख्यविकाशिनी, हरतु मे दुरितानि सरस्वती ||१|| अमर-दानव-मानवसेविता, जगति जाड्यहरा श्रुतदेवता । विशद-पक्ष-विहङ्गविहारिणी हरतु मे दुरितानि सरस्वती ||२|| प्रवर-पण्डितपुरूषपूजिता प्रवरकान्ति विभूषण राजिता । प्रवर-देहविभाभर-मण्डिता हरतु मे दुरितानि सरस्वती ||३|| सकल-शीत-मरीचिसमानना, विहित-सेवक-बुद्धिविकाशना । धृत-कमण्डलु-पुस्तकमालिंका, हरतु मे दुरितानि सरस्वती ||४|| सकल-मानस-संशयहारिणी भवभवोर्जित-पापनिवारिणी । सकल-सद्गुण-सन्ततिधारिणी, हरतु मे दुरितानि सरस्वती ||५|| प्रबल-वैरि-समूहविमर्दिनी नृप-सभादिषु-मानविवर्धिनी । नतजनोदत-संकटभेदिनी हरतु मे दुरितानि सरस्वती ||६|| सकल-सद्गुण-भूषितविग्रहा निजतनु द्युतितर्जितविग्रहा । विशद-वस्त्रधरा-विशदद्युति हरतु मे दुरितानि सरस्वती ||७||
भवदवानल-शान्ति-तनूनपा,द्धितकरैङकृतिमन्त्रकृतकृपा । रन्ट भविक-चित्त-विशुद्धविधायिनी हरतु मे दुरितानि सरस्वती ||८||
तनुभृतां जडतामपहृत्य या विबुधतां ददते मुदिताऽर्चया । मतिमतां जननीति मताऽत्रसा हरतु मे दुरितानि सरस्वती ||९|| सकल-शास्त्र-पयोनिधि नौःपरा, विशद-कीर्तिधराऽङ्गितमोहरा ।' जिन-वरानन-पद्मनिवासिनी हरतु मे दुरितानि सरस्वती ||१०|| इत्थं श्रीश्रुतदेवता-भगवती विद्वद्-जनानां प्रसूः, सम्यग्ज्ञान-वरप्रदा घनतमो-निर्नाशिनी देहिनाम् ।। श्रेयः-श्रीवरदायिनी सविधिना संपूजिता संस्तुता, दुष्कर्माण्यपहृत्य मे विदधतां सम्यक्श्रुतं सर्वदा ||११||
॥ इति श्री सरस्वतीस्तोत्रं सम्पूर्णम् ||