________________
४१
पू. आ. श्री विजय सुशीलसूरिविरचितं
श्री सरस्वतीस्तोत्रम्
___ वंशस्थ-वृत्तम्... शुभप्रियश्वेतमरालवाहिनी, मृणाल-तन्तूपम-वस्त्रशालिनी । तुषार-कुन्देन्दुसमानशोभना, स्तुत्या सदा तुष्यतु भव्यभारती ||१|| स्वभक्त वृक्षामृतसिञ्चनोत्सुका, स्वदेहशोभाधुतिबुद्धिनिर्भरा। स्वकीयवाणी-जितविश्वशर्करा, सुधामयी तुष्यतु भव्यभारती ||२|| सुधारसपूर्ण-सुपात्रहारिणी, शुभकरे पुस्तकपत्रधारिणी। तथैव वीणावरवाद्यवादिनी, सरस्वती तुष्यतु मत् प्रणामतः ||३|| ART - जिनेन्द्रदेवोदित शास्त्रवाङ्मयी, गणाधिपस्यास्य गुहे सुनर्तकी। ब गुरो र्मुखाब्जेमुदमेति हंसिका, पुनातु नेत्रे मम सा सरस्वती ||४|| शरद्धिमांशूपमशोभनास्यतो, विराजमाना श्रुतदेवतैवसा। प्रफुल्लितं सत् केतकिपत्रलोचना, प्रणम्यते शीलघना सरस्वती ||५|| विनाशजाड्यं सुमतिप्रदायिनी, विराजसे त्वं धवलैव वेशतः । त्वदीय दृष्ट्या कृपयाऽवलोकितः, सुभासु वक्ता गिरमौचिती बुधः ||६|| धनेन हीना अपि पण्डिता जनाः, किश्चित कृपाकोमल वाक्यसम्पदः । भवन्ति मान्या विलसन्ति सर्वथा, हरन्ति चेतांसि नृणां प्रतिक्षणम् ||७|| कराब्जपत्राङ्गुलिमध्यचारिणी, विभाति ते स्फाटिकमालिकाशुभा । लर समस्तशास्त्रोदधिवीचिरज्जुषु, चतुष्करान् संदघीतीव मोदसे ||IES गजेन्द्रपञ्चास्यभुजङ्गवद्घने, पिशाचभूताद्युपसिगिते वने। न तस्कराद् दुष्टजनाच्च लुण्टकात्,भयंत्वेदीयाङिघ्रयुगे प्रणामतः ॥९|| समस्तदेवासुरमानवार्चिता समे, सुसौम्याननतो यया जिताः । जगत्प्रयी लोककृतातिमानिनी, विराजतां मे हृदि हंसवाहिनी ||१०|| ॐ उक्त्वा तत् परमिह सखे! ही वदेत् क्ली ततस्तु, ब्ली श्री पश्चाद् हस्कूल पदं हीमथो ऐं नमोऽन्ते। एवं रीत्या जपति मनुजो लक्षमेकं तदन्ते, स्वाहां कुर्यादयुत मनिले तस्य सिद्धिः समस्ता ||११|| मन्दाक्रान्ता. हं हो मानव ! चेत् पटुत्वमधिकं प्राप्तुं श्रुते वाञ्छसि, काव्ये दर्शनशास्त्रकेऽथ निखिले ग्रन्थे स्वकीये परे। 0963