________________
माया कुण्डलिनी क्रिया मधुमती काली कलामालिनी, मातङ्गी विजया जया भगवती देवी शिवा शाम्भवी।। शक्तिः शङ्कर वल्लभा त्रिनयना वाग्वादिनी भैरवी, हींकारी त्रिपुरा परापरमयी माता कुमारीत्यसि ||१८|| आ ई पल्लवितैः परस्परयुतैर्द्वित्रिक्रमाद्यक्षरैः, काद्यैः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे! भवन्ति खलु यान्यत्यन्तगुह्यानि ते, तेभ्यो भैरवपत्नि! विंशतिसहस्त्रेभ्यः परेभ्यो नमः ||१९|| बोद्धव्या निपुणं बुधैस्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरे त्यनन्यमनसा यत्राद्यवृत्ते स्फुटम् । एक - द्वि-त्रिपदक्रमेण कथितस्तत्पाद संख्याक्षरे मन्त्रोद्धार-विधिविशेषसहितः सत्संप्रदायान्वितः ॥२०|| सावद्यं निरवद्यमस्तु यदि वा किंवाऽनया चिन्तया, नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि ।30 संचिन्त्यापि लघुत्वमात्मनि दृढं संजायमानं हठात्, । त्वद्भक्तया मुखरीकृतेन रचितं यस्मान्मयाऽपि ध्रुवम् ||२१||
इति श्री सिद्धसारस्वत-लघुपण्डित-विरचितं । __ त्रिपुराभारतीस्तोत्रं सम्पूर्णम् ||
१ किंचित्संप्रदायकगम्यं ऐं क्ली हसौं त्रिपुरायै नमः । ॐ मंत्र ८ रात्रीमा ૧૨૫૦૦ ગણીએ કેવલ ખીર ઘી ખાંડ સિવાય કાંઈ ન જમીએ, પંચામૃતનો હોમ 1 विधा सावे. तथा नित्य ऐंद्रस्यैव.... छात. सधु स्तोत्र . विद्या भावे.