________________
-
आर्भट्या शशिखण्डमण्डितजटा-जूटां नृमुण्डसजं, बन्धूकप्रसवारुणाम्बरधरां प्रेतासनाध्यासिनीम्। त्वां ध्यायन्ति चतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीम्, मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपविपत्तये ||११|| जातोऽप्यल्पपरिच्छदे क्षितिभुजां सामान्यमात्रे कुले, निःशेषावनि-चक्रवर्तिपदवीं लब्ध्वा प्रतापोन्नताम् । यद्विद्याधरवृन्दवन्दितपदः श्रीवत्सराजोऽभवेद्, देवि! त्वच्चरणामबुजप्रणतिजः सोऽयं प्रसादोदयः ॥१२॥ चण्डि ! त्वच्चरणाम्बुजार्चनकृते बिल्वीदलोल्लुण्टनात्, त्रुट्यत्कण्टक-कोटिभिः परिचयं येषां न जग्मुः कराः । ते दण्डाङ्कुश-चक्र-चाप-कुलिश-श्रीवत्समत्स्याऽङ्कितै र्जायन्ते पृथिवीभुजः कथमिवांभोजप्रभैः पाणिभिः ।।१३|| विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवै', स्त्वां देवि ! त्रिपुरे! परापरकलां संतM पूजाविधौ। यां यां प्रार्थयसे मनः स्थिरधियां तेषां त एव धुवं, तां तां सिद्धिमवाप्नुवन्ति तरसा विघ्नैरविघ्नीकृता ||१४|| शब्दानां जननी त्वमत्रभुवने वाग्वादिनीत्युच्यसे, त्वत्तः केशववासव प्रभृतयोऽप्याविर्भवन्ति ध्रुवम् । लीयन्ते खलु यत्र कल्प विरमे ब्रह्मादयस्तेऽप्यमी, सा त्वं काचिदचिन्त्य रूपगहना शक्तिः पुरा गीयसे ||१५|| देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा, स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्मवर्णास्त्रयः । यत्किंचिज्जगति त्रिधा नियमितं वस्तुत्रिवर्गादिकं, तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ||१६|| लक्ष्मी राजकुले जयां रणमुखे क्षेमंकरीमध्वनि, क्रव्यादद्विपसर्पभाजि शबरी कान्तारदुर्गे गिरौ । भूतप्रेत-पिशाचजृम्भकभये स्मृत्वा महाभैरवी, व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्लवे ||१७||
१ संपत्तये । २ भृतां । ३ मध्वैक्षवै । ४ प्रार्थयते । ५ विरमे । ६ महिमा । ७ त्रितयी ।