________________
र ऐं ऐं ऐं जाप्य तुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते, हा मातर्मात नमस्ते दहदह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदांत गीते श्रुतिपरिपठिते 'मुक्तिदे मुक्तिमार्गे, मार्गातीत स्वरूपे मम भव वरदा शारदे शुभ्रवर्णे ||३|| घी घी घी धारणाख्ये धृतिमतिनुतिभि र्नामभिः कीर्तनीये, नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे। पुण्ये पुण्यप्रवाहे हरिहरनमिते वर्णतत्त्वेसुवर्णे, मातर्मात्रार्द्ध तत्वे मतिमतिमतिदे माधवप्रीतिनादे ||४|| क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते, संतुष्टाकारचिते स्मित मुखि सुभगे मुंभणि स्तंभविद्ये ।
मोहे मुग्ध प्रबोधे मम कुरु कुमतिध्वांतविध्वंसमीड्ये, - 2 गी ! र्वाग् भारतीत्वं कवि वृत रसना सिद्धिदे सिद्धि साध्ये ||५||
सस सस शक्तिबीजे कमलभवमुखांभोजभूतस्वरूपे, रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे। न स्थूले नैव सूक्ष्मेऽप्यविदित विभवे जाप्यविज्ञान तत्त्वे, विश्वे विश्वांतराले सुरगणनमिते निष्कले नित्यशुद्धे ||६|| स्तौमि त्वां त्वां च वन्दे मम खलु रसना मा कदाचित् त्यजेथा, मा मे बुद्धि विरुद्धा भवतु मम मनो यातु मे देवि ! पापम् । मा मे दुखं कदाचित् क्वचिदपि विषये पुस्तके माकुलत्वं,
शास्त्रे वादे कवित्वे प्रसरतु मम घी मस्तुि कुंठा कदाचित् ||७|| * आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणेचाक्षसूत्रं, वामे हस्तेच दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या । स्वां वीणां वादयंती शुभकरकमलैः शास्त्रविज्ञानशब्दैः, क्रीडंति दीव्यरूपा कमलवरधरा भारती सुप्रसन्ना ||ll इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो, वाण्या वाचस्पतेरप्य विदितविभवो 'वाकपटुर्मुष्टपंक: । स स्यादिष्टार्थलाभं सुतमिवसततं पालितं सा च देवी, सौभाग्यं तस्य लोके प्रसरतु कविता विघ्नमस्तं प्रयाति ||९||
जामिन
१ मोक्षदे । २ भव मम । ३ मातार्थ । ४ दुरितः । ५ स्मृतमुख | ६ मुक्त । ७ वररसने ८ तुष्टे । ९ रसनां । १० ॥ Rels उत्मोईना प्रतमा नथी. ११ जायते शिष्टगेय ।