________________
જૈનેતર સ્તોત્ર વિભાગ
२ श्री ब्रह्मांडपुराणे ब्रह्मणोक्तं मंत्रगर्भितं
। श्री सरस्वतीस्तोत्रं । sts यशो. वि. ६. स. म. प्रत. नं. ५५/५२५७ तथा सूरत इ. स. शान २.
ॐ यस्य श्री सरस्वती स्तोत्र मंत्रस्य मार्कण्डेयाश्वलायना ऋषीः ।
स्रग्धराऽनुष्टुपछंदसि, श्रीसरस्वतीदेवता, ऐं बीजं, वदवदेति शक्तिः । सर्व विद्या प्रसन्नेति कीलकं, ममवाक् सिद्धयर्थे, जपे विनियोगः, अथमंत्रः ॐ ऐं वद वद क्ली वाग्वादिनी मम जिह्वाग्रे वसति सौं स्वाहा । ॐ आँ ह्रीं ऐं क्लीं सौं सरस्वत्यै नमः ॥
अथ न्यासः १. ॐ आँ अंगुष्ठाभ्यां नमः । ७. ॐ आँ हृदयाय नमः । २. ॐ हीं तर्जनीभ्यां नमः । ८. ॐ ह्रीं शिरसे स्वाहा । ३. ॐ ऐं मध्यमाभ्यां नमः । ९. ॐ ऐं शिखायै वषट् । ४. ॐ / अनामिकाभ्यां नमः | |१०. ॐ | नेत्रत्रयाय वौषट् । ५. ॐ क्लीं कनिष्ठिकाभ्यां नमः | |११. ॐ क्लीं कवचाय हुँ। ६. ॐ सौ करतलकरपृष्ठाभ्यां नमः । १२. ॐ स अस्त्राय फट् ।।
अथध्यानं ॐ शुक्लां ब्रह्म,विचारसारपरमामाद्यां जगद्वयापिनी, वीणा-पुस्तकधारिणीमभयदां जाड्यांधकारापहाम् । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां, त्वां देवीं परमेश्वरी भगवतीं बुद्धिप्रदां शारदाम् ||१|| शार्दूल.
१२५२१. भूसालली. ही ह्रीं ह्रीं हृद्यबीजे शशिरुचिमुकुटे कल्पविस्पष्टशोभे,
भव्ये भव्यानुकूले कुमतिवनदवे विश्व वंद्याऽघ्रि पद्मे । __ पद्म पद्मोपविष्टे प्रणतजनमनो मोदसंपादयित्री,
प्रोत्फुल्लज्ञानकूटे हरिहरदयिते देवि ! संसार सारे ||२|| १ शुभ्राशुभ्र । २ वंदेतां । ३ कमले । ४ कूले । ५ नमिते । 3