SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ वाणी के चतुर्विध-रूप रसना (स्क० पु० ६.४६.२६); परमेश्वरी (वही, ६.४६.२६); ब्रह्मवादिनी (म० पु० ४.२४); वागीश्वरी (ब्रह्मा० पु० ४.३६.७४); भाषा, स्वरा, अक्षरा, गिरा, भारती (स्क० पु० ६.४६.२६६); विश्वरूपा (ब्र बै० पु० २.४.७३); वाग्देवता, वाग्वादिनी (वही २.४.७५); विद्याधिष्ठात्री (वही, २.४.७७); विद्यास्वरूपा (वही, २.४.७४); सर्ववर्णात्मिका (वही, २.४.७६); सर्वकण्टवासिनी (वही, २.४.८०); जिहाग्रवासिनी (वही); बुधजननी (वही, २.४.८१); कविजिहारवासिनी (वही, २.४.८२); सदम्बिका (वही, २.४.५३); गद्यपद्यवासिनी (वही); ब्रह्मस्वरूपा (वही, २.५.१०) इत्यादि (७) ऋ० १.८६.३; ७.३६.५; १०.६५.१; (८) वही, २.३२.८; (६) वही, २.३२.८; १०.१८४.२; (१०) वही, २.३२.८; ५.४२.१२; (११) वही, २.३२.८; (१२) वही, २.३२.८; (१३) वही, ५.४६.२; ६.४६.७; (१४) वही, ८.५४.४; (१५) वही, १०.६५.१३; (१६) वही, ३.५५.१३; (१७) वही, ४.५०.८; (१८) वही, ५.४१.१६; (१६) वही, ७.१६.८; (२०) वही, १०.७०.८; (२१) प्रकृत विषय के कलेवर-विस्तार के भय से अन्य देवियों तथा देवों का वर्णन यहाँ अपेक्षणीय नहीं है। इसे वैदिक देवशास्त्र के अध्ययन से भली-भाँति जाना जा सकता है; (२२) तु० जेम्स हेस्टिङ्गस, इन्साइक्लोपीडिया ऑफ रिलीजन एण्ड एथिक्स, भाग-१२ (न्यूयार्क, १६५४), पृ०६०७; (२३) ऋ० १.२२.१०, १४२.६, १८८.८; २.१.११, ३.८; ३.४.८, ६२.३; ७.२.८; ६.५.८; १०.११.८; (२४) अथर्व० ६.१००.१; "देवा अदुः सूर्यो अदाद् द्यौरदात् पृथिव्यऽदात् । तिसः सरस्वतीरदुः सविता विष दूपणम् ।"; (२५) तु० सायणाचार्यकृत व्याख्या ऋ० १.१४२.६ "... "एतास्तित्र विस्थानवागभिमानिदेवताः"; (२६) वही, १.१४२.६ "भारती भरतस्यादत्यस्या सम्बन्धिनी धुस्थाना वाक्"; (२७) वही, १.१८८.८; २.१.११; (२८) वही, १.१४२.६; “सरस्वती। सर इत्युदकनाम् । तद्बती स्तनितादिरूपा माध्यमिकाच वाक् ।"; (२६) वही, २.१.११ : "सरस्वती सरणवान वायुः । तत्सम्बन्धिनी एतन्नियामिका माध्यमिका", ऋग्वेद में सरस्वती को बारम्बार माध्यमिका की संज्ञा से सम्बोधित किया गपा है। द्रष्टव्य वही, २.३०.८; ५.४३.११; ७.६.६२; १०.१७.७, ६५.९३; (३०) वही, १.१४२.६; (३१) सूर्यकान्त, सरस, सोम एण्ड सीर, ऐनल्स आफ भाण्डारकर ओरिएण्टल रिसर्च इन्स्टीच्यूट, भाग -३८, (पूना, १६५८), पृ० १२७-१२८; (३२) तु० सायणाचार्यकृत व्याख्या ऋ० १.१६४.४५; "परा पश्यन्ती मध्यमा वैखरीति चत्वारीति । एकव नादात्मिका वाक् मूला धारादुदिता सती परेत्युच्यते । नादस्य च सूक्ष्मत्वेन दुनिरूपत्वात् सैव हृदयगामिनी पश्यन्त्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् । सैव बुद्धि गता विवक्षां प्राप्ता मध्यमेत्युच्यते । मध्ये हृदयाख्ये उदीयमानत्वात् मध्यमायाः । अथ यदा सैव वक्त्र स्थिता ताल्वोष्ठादिव्यापारेण दहिनिर्गच्छति तदा बखरीत्युच्यते। एवं चत्वारि वाचः पदानि परिमितानि ।"; (३३) ऋ० ४.५८.३; (३४) डॉ० रामशङ्कर भट्टाचार्य, पुराणगतवेद विषयक सामग्री वा समीक्षात्मक अध्ययन (प्रयाग, १९६५), पृ० १२२, ३७८-३७६; (३५) तु० जे० डाउसन, ए क्लासिकल डिक्शनरी ऑफ हिन्दू
SR No.032028
Book TitleSanskrit Sahitya Me Sarasvati Ki Katipay Zankiya
Original Sutra AuthorN/A
AuthorMuhammad Israil Khan
PublisherCrisent Publishing House
Publication Year1985
Total Pages164
LanguageHindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy