SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ माँ सरस्वती श्वेताम्बरा श्वेतवर्णा, श्वेत चन्दन चर्चिता । हंसस्य वहते नित्यं, पद्मासनो पवेशिता ॥३॥ ७६ मालिकां दक्षिणे हस्ते, वामहस्ते कमंडलुं । संयुक्तेन्दुं च मुकुटे, मुक्ताहारै र्विभूषिता ॥४॥ परिहीता न्यलंकारं, तस्य द्युति प्रकाशिता । सौन्दर्येण समायुक्ता, सर्वा भरण भूषिता ||५|| श्री सरस्वती साधना विभाग ओंकारं आदिमं बीजं, मायाबीजं समीरितं । तृतीयं लक्ष्मीबीजं च, वाग्वादिनी चतुर्थकं ॥६॥ ॐ ह्रीँ श्रीँ च क्लीँ मंत्रं, वाग्वादिनी च संयुतां । एक लक्षं जपेत् मन्त्रं स स्याद् वाचस्पतिः समः ||७|| · इत्यनेन प्रकारेण, सरस्वत्या समं जपेत् । त्रिसन्ध्यं पठते नित्यं तस्य कंठे सरस्वती ॥८॥ चिरंतनाचार्य विरचित श्री सरस्वती स्तोत्र " " ॐ ह्रीँ अर्हं मुखाम्भोज-वासिनीं पाप नाशिनीम् । सरस्वती महं स्तौमि श्रुत सागर-पारदाम् ||१|| लक्ष्मी-बीजा क्षर मयीं, माया बीज- समन्विताम् । त्वां नमामि जगन्मात स्त्रैलोक्यैश्वर्य दायिनीम् ||२|| सरस्वति ! वद वद, वाग्वादिनि मिता क्षरैः । येनाहं वाङ्मयं सर्वं, जानामि निज नाम वत् ||३|| भगवति सरस्वति, ह्रीँ नमोऽहीँ द्वय प्रगे । ये कुर्वन्ति न ते हि स्यु, र्जाड्यांध-विधुरा शयः ||४|| · त्वत् पाद सेवी हंसोऽपि विवेकीति जन श्रुतिः । ब्रवीमि किं पुन स्तेषां, येषां त्व च्चरणौ हृदि ||५|| तावकीना गुणा मातः, सरस्वति ! वदामि किम् । यैः स्मृतै रपि जीवानां, स्युः सौख्यानि पदे पदे ||६|| त्वदीय-चरणाम्भोजे मच्चित्तं राजहंस वत् । भविष्यति कदा मातः, सरस्वति वद स्फुटम् ॥७॥
SR No.032027
Book TitleSamyag Gyanopasna Evam Sarasvati Sadhna
Original Sutra AuthorN/A
AuthorHarshsagarsuri
PublisherDevendrabdhi Prakashan
Publication Year2007
Total Pages122
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy