SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ माँ सरस्वती श्री सरस्वती साधना विभाग क्षाँ क्षीँ क्षू क्षः स्वरुपे, हन विषम विषं, स्थावरं जंगमं वा, संसारे संसृतानां, तव चरण युगे, सर्व कालं नराणाम् । अव्यक्ते व्यक्त रुपे प्रणत नर वरे, ब्रह्म रुपे स्वरुपे, ऐं ऐं ब्लूँ योगिगम्ये, मम मनसि सदा, शारदे देवि ! तिष्ठ ||४|| सम्पूर्णा ऽत्यन्तशोभैः, शशधर धवलै, रास लावण्य भूतैः, रम्यैः स्वच्छैश्च कान्तै, र्निज कर निकरै, श्चंद्रिका कार भासैः । अस्माकीनं भवाब्जं, दिन मनु सततं, कल्मषं क्षालयन्ति, श्रीँ श्रीँ भूँ मंत्र रुपे, मम मनसि सदा, शारदे देवि ! तिष्ठ ७५ 1 ॥६॥ भाषे पद्मासनस्थे, जिन मुख निसृते, पद्म हस्ते प्रशस्ते, प्राँ प्रीँ पूँ प्रः पवित्रे, हर हर दुरितं, दुष्टजं दुष्ट चेष्टं । वाचां लाभाय भक्त्या, त्रि वि युवतिभिः प्रत्यहं पूज्य पादे, चंडे चंडी कराले, मम मनसि सदा, शारदे देवि ! तिष्ठ नम्री भूत क्षितीश-प्रवर मणि मुकुटोद्, घृष्ट पादारविन्दे, पद्मास्ये पद्म नेत्रे, गज गति गमने, हंसयाने विमाने । कीर्तिश्री बुद्धि-चक्रे, जय विजय जये, गौरी गंधारी युक्ते ध्येया ध्येय स्वरूपे, मम मनसि सदा, शारदे देवि ! तिष्ठ " कर बदर सदृश मखिल भुवतलं यत् प्रसादतः कवयः । पश्यंति सूक्ष्म मतयः सा जयति सरस्वती देवी ॥ 1 विद्युज्ज्वाला प्रदीप्तां प्रवर मणी मयी, मक्ष मालां सुरूपां रम्या वृत्ति र्धरित्री, दिन मनु सततं, मंत्रकं शारदं च । नागेन्द्रै रिन्द्र चन्द्रै, र्मनुज मुनि जनैः, संस्तुता या च देवी, कल्यांणं सा च दिव्यं दिशतु मम सदा, निर्मलं ज्ञान रत्नम् ॥८॥ नमामि भारतीं देवीं " नमामि भारतीं देवीं चतुर्भुजां महाबलां । काश्मीरे वसति नित्यं, ब्रह्मरुपा सरस्वती ||१|| 11411 " बालानां ज्ञान दात्री च दुर्बुद्धि ध्वंस कारिणी । , त्रिनेत्रा पातु मे देवी, वीणा-पुस्तक धारिणी ॥२॥ ॥७॥ 11811
SR No.032027
Book TitleSamyag Gyanopasna Evam Sarasvati Sadhna
Original Sutra AuthorN/A
AuthorHarshsagarsuri
PublisherDevendrabdhi Prakashan
Publication Year2007
Total Pages122
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy