________________
૫૮
लक्ष्मीं राजकुले जयां रणमुखे क्षेमंकरीमध्वनि, क्रव्यादद्विपसर्पभाजि शबरी कान्तारदुर्गे गिरौ । भूतप्रेत-पिशाचजृम्भकभये स्मृत्वा महाभैरवीं, व्यामोहे त्रिपुरां तरन्ति विपदस्तारां च तोयप्ले ।। १७ ।। माया कुण्डलिनी क्रिया मधुमती काली कला मालिनी, मातङ्ग विजया जया भगवती देवी शिवा शाम्भवी । शक्ति: शंकरवल्लभा त्रिनयना वाग्वादिनी भैरवी, हीँ कारी त्रिपुरा परापरमयी माता कुमारीत्यसि ।। १८ ।। आ ई पल्लवितैः परस्परयुनै द्वित्रिक्रमाद्यक्षरैः, काद्येः क्षान्तगतैः स्वरादिभिरथ क्षान्तैश्च तैः सस्वरैः । नामानि त्रिपुरे ! भवन्ति खलु यान्यत्यन्तगुह्यनि ते, तेभ्यो भैरवपत्नी ! विंशतिसहस्त्रेभ्यः परेभ्यो नमः || १९|| बोद्धव्या निपुणं बुधैः स्तुतिरियं कृत्वा मनस्तद्गतं भारत्यास्त्रिपुरे त्यनन्यमनसा यत्राद्यवृत्ते स्फुटम् । एक - द्वि - त्रिपदक्रमेण कथितस्तत्पादसंख्याक्षरै मन्त्रोद्धार - विधिर्विशेषसहितः संत्संप्रदायान्वितः ॥ २०॥ सवद्यं निरवद्यमस्तु यदि वा किंवाऽनया चिन्तया, नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । .संचिन्त्यापि लघुत्वमान्मनि दृढं संजायमानं हठात्, त्वद्भक्त्या मुखरीकृतेन रचितं यस्मान्मयाऽपि ध्रुवम् ||२१||
'
इति श्री सिद्धसारस्वत - लघुपण्डित - विरचितं त्रिपुराभारतीयस्तोत्रं सम्पूर्णम् ॥
જ્ઞાનસાધના અને સરસ્વતી વંદના