________________
सर्य-सा
ચર્ચાનું પ્રધાનમૂલ.
न्याये यत्र परःशसा मुनिवरा स्वीयां ददुः सम्पति .. शास्त्राद्यप्यनुकूलतां हि भजते सत्संप्रदायोऽपि च । तस्माज्जैनसमाज निश्चिनु मतं देवार्चनारात्रिका, द्यादेशार्पणसंभवं स्वमखिलं देवस्वमेवेति तत्व स्वमादेशसमर्पणोत्थविभवो नेयो न साधारणइत्येवं गदितं स्वहस्तलिखिते पत्रे स्वकीये पुरा । भाषन्ते च परेऽधुनावितरथा चेयः स साधारणइत्येवं क्षणिका हि जल्पविषया चिंत्या परेषां स्थितिः ॥२॥ सूरीश्वरादिवतिहन्दसूचितं शास्त्रेषु फाठे यदि कोऽपि दर्शयेत् । याचे तदाऽहं नियतं क्षमामिति श्रीजैनपत्रेण समाजसाक्षिक
॥३॥ संगीर्य पाठः समदर्शि सूरिणा प्रामाणिक श्राविधेर्यदा स्फुटः । मौनं तदाशारि परेने पालिता स्वीयप्रतिज्ञा बलवान हि कुग्रहा
भो भी जैना वादिनं पौर्वपक्ष, क्षयं हायं पूर्व पूर्व प्रतिज्ञा । कारं कारं भिन्न भिन्नप्रतिज्ञा, संप्रेक्षध्वं निग्रहस्थानमा ॥५॥
अस्माभिः क्रियते विधातुमनघं शास्त्रार्थमाहानकमागच्छन्तु समृद्ध राजनगरे कृत्वा प्रतिज्ञा परे। ... स्वं साधारणवित्तमेव भगवन्नीराजनादेशजमित्याचं कुमतं वयं निरसितुं शास्त्रादिना तत्परा ॥६॥