SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ( 136) उपाश्रयान् सुरम्याँश्च, साधुप्रायोग्यभूमिषु / वसतिं यत्र कुर्वन्ति, निर्ग्रन्था भिक्षुसत्तमाः // 30 // भाण्डागारं सरस्वत्याः, प्रतिग्रामं प्रतिष्ठितम् / स्वशास्त्रं परशास्त्रं वा, सुलभं यत्र विद्यते // 31 // मणिबन्ध-छन्दःपौषधशालारम्यतमाः, श्रावकवृन्देनाऽऽरचिताः। यत्र तपस्यति फलं, संयतयोग्यं चापि गृही // 32 // अनुष्टुब्-छन्दःश्रीमद्विजयराजेन्द्र-सूर्याचार्येण पालितः। श्रीश्वेताम्बरसाधूनां, गच्छो भाति सुसंयतः / / 33 / / स्रग्धरा-छन्दःभाचार्यों जैनतत्त्वं निखिलमधिगतस्तस्य शास्त्रार्थवेत्ता, शासत्साधून्समस्तानपि च निजगुणैस्तर्पयन्सूरिमुल्यान् / उद्युक्तस्सिद्धिमार्गे विषयविषलतां दूरयन्स्वैश्चरित्रैयंत्रोपाध्यायमुख्यो धनविजयमुनि राजते शिष्यवर्गः // 34 // ___ उपगीति-छन्दःमोहनविजयो मोह-प्रमुखाद्विमुखस्सदा सिद्ध्यै / यतते यत्र तपस्वी, निर्ग्रन्थो रूपविजयाख्यः // 35 // हिम्मतविजयो हृदये, ध्यायनाऽऽस्ते परं तत्त्वम् / लक्ष्मीविजयो दीप-प्रकाशधीर्दीपविजयो वै // 36 //
SR No.023534
Book TitleYatindravihar Digdarshan Part 01
Original Sutra AuthorN/A
AuthorYatindravijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1925
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy