SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (139) गीति-छन्दाआस्ते यतीन्द्रविजयो विचित्रबुद्धिश्च सर्वशिष्येषु / साधुस्सपबविजयो गौतमविजयो गुलाबविजयश्च॥३७॥ केशरविजयस्साधु-स्सहर्षविजयोऽपि हंसविजयश्च / वल्लभविजयश्चास्तेऽपराश्चिमविजय नामको भितुः॥३८॥ आर्या-बन्द:गच्छेश्वरस्य रेस्तस्यैवोपासकाः सहस्राणि / तेषामिमेऽतिधन्या अनुष्ठिताञ्जनशलाका यैः // 39 / / शालिनी-छन्दःगोडीदासस्यात्मजो वाग्मलाख्यः, श्रद्धा श्रेयः संयुतः श्रावकोऽसौ। पुण्ये कार्येनोपयुक्तान्तरात्मा, सर्वश्रेष्ठि श्रेष्ठतामादधानः // 40 // आर्या-छन्दःतस्यानुजो वरीयान्, नवलाख्यः सुनुरास्ति यशराजः / शश्वत्कार्यविधायी, प्रतापमल्लस्सदा भक्तः // 41 // अनुष्टुब्-छन्दः-- कपूरचन्द्रपुत्रेण, श्रावकप्रवरेण हि / श्रीमजिनपदाम्भोजं हृदि संध्यायता सता // 42 // भुजङ्गप्रयातं-छन्दःमुता बाफणा जीतमल्लेन कार्य, समाधारि कर्तृत्वमस्मिन्स्वभक्या /
SR No.023534
Book TitleYatindravihar Digdarshan Part 01
Original Sutra AuthorN/A
AuthorYatindravijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1925
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy