SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (137 ) शिष्यस्तस्य महर्षेः, सद्भिः श्लाघ्यस्य सच्चरित्रस्य / मुविनीतः समयज्ञः सरिवरो विजयराजेन्द्रः // 24 // शार्दूलविक्रीडित छन्दा-- योऽधीती जिननायकस्य समये पारक्यशास्त्रेषु च, श्रामण्ये परिनिष्ठितोऽतिधिषणोऽस्पृष्टोऽतिचारव्रजैः / बोधि येन दृढां कुलानि गमितान्यासासते सद्गति, संविमाः प्रविमोचिताः कृतिनराः संसारकारागृहात, // 25 // शिखरिणी छन्दःयथाच्छन्दो लूकाः कृतकपटवेषा भयवशानिलीयन्ते नीडायितकुचरगेहेषु झटिति / प्रफुल्लन्ति श्रद्धिप्रवरजलजानि द्रुततरं, प्रकाशो लोकेषूद्यति विजयराजेन्द्रतरणौ // 26 // _ अनुष्टुब् छन्दःशिक्षयित्वा बहूशिष्याजैनधर्मप्रवर्तकान् / विशोध्य यतिचारित्रं, निर्ग्रन्थाननुशास्ति यः // 27 // द्रुतविलम्बित-छन्दःदशदिगन्तविसर्पियशस्ततिः, प्रकटगीतशुचीभवदान्तरा / भवति यत्समुपासकमण्डली, जिनपदाब्जपरागमधुव्रती // 28 // अनुष्टुब्-छन्दःयेनोपदिष्टाः सच्छाद्धा, नानाजनपदोद्भवाः / जिनचैत्यान्यकुर्वस्ते, शतशो वसुसञ्चयैः / / 29 //
SR No.023534
Book TitleYatindravihar Digdarshan Part 01
Original Sutra AuthorN/A
AuthorYatindravijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1925
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy