________________ ( 135) इन्द्रवज्रा-छन्द:यस्मिन् महीं शासति चात्र सर्वाः, प्रजाः प्रजाताभिनवानुरागाः। समृद्धिमाजस्सहपुत्रपौत्रचिरं स जीयाजनताधिपालः / / 12 / शिखरिणी-छन्दःमरुक्षोणीरत्नं सुभगजनतालंकृततरं, परं जालोराख्यं विदितमवनौ बुद्धिमहितम् / दिशि प्राच्यां तस्मानगरमतिजुष्टं गुणिजनैर्वदन्त्याहोरं यन्निपुणमतयः श्रीविलसितम् // 13 // उपेन्द्रवज्रा-छन्दः-- शृणोति शास्त्राणि मुनीश्वरेभ्यो, जहात्यधर्म यतते स्वधर्मे / अहिंस्रवृत्या वसु सचिनोति, सुकर्मणैतद्वितरत्यकष्टम् // 14 // न राटिकारी न परापवादी, न दुष्टभावो न निजार्थगृद्धः। विराजते यत्र समृद्धसङ्घ, पवित्रकीर्तिः प्रथितः पृथिव्याम्।। इन्द्रवज्रा-छन्दः-- निर्मापितस्तेन जिनालयोध्यं, षड्बाणसंख्यानि मनोहराणि, राजन्ति देवाऽऽयतनानि यत्र, मुष्णन्ति चषि विलोकिनृणाम् / / 16 / /