________________ (134) उपेन्द्रवज्रा-छन्दःप्रजा निजा यस्य शुभैः प्रबन्धैः, समासते शोभनमत्र राज्ये / विरोधिनो यान्ति वशंवदत्वं, निरीतयः सर्वसमृद्धयो वै // 5 // अनुष्टुब्-छन्दः-- आहोरनगरे पूर्णे, सर्वसंपत्समृद्धिभिः। जालोरमण्डलान्तःस्थे, बहुभूभागनायकः // 6 // द्रुतविलम्बित-छन्द-- मरुधरेशकुलागतवीरतो-नतकुलस्सकलेष्वपि राजसु / मरुधराधिपसत्कृतसत्कृतिः, प्रभुरभूदलवान् वसुधामृताम् / उपजाति-छन्दःराठौरवंश्यो वशिनां वरेण्यो, ह्यनारसिंहो रिपुहस्तिसिंहः। शुभ्रासने तस्य सुतोऽधिरूढो, बलेन दानेन च विक्रमार्क। आर्या-छन्दःयः शक्तिदानसिंहः, सूनुस्तस्याभवद्युतो यशसा / यशवन्तसिंह नामा, पुत्रोऽभूल्लालसिंहोऽस्य // 9 // लालयतैव हि सर्वाः, प्रजाः स्वकीया वशीकृता येन / तस्य भवानीसिंहो, राजति सिंहासने भव्ये // 10 // ____ इन्द्रवत्रा-छन्दः दाता दयालुर्बलवान् सुशीलो, देवद्विजार्चा मिरतो मनस्वी / सद्धार्मिकः सर्वसमृद्धिकारी, संपत्समृद्धो भुवि भाग्यशाली //