________________ (133) वार दिन जैनाचार्य श्रीविजयराजेन्द्रसूरीश्वरजी महाराजने की है / अजनशलाका के समय का प्रशस्तिलेख इस प्रकार हैश्रीआहोर-गोड़ीपार्श्व-मन्दिर का शिला-लेख। श्रीगोड़ीपार्श्वनाथाय नमः / इन्द्रवंशा-छन्दःसुस्नापितःकुङ्कुमचन्दनार्चितो, धूपैः प्रदीपैर्महितःस्तवैः शुभैः स्पष्टं जयध्वानयुतैश्च संस्तुतो, गोडीजिनेशो दिशतु श्रियःस्थिराः स्रग्धरा-छन्दः-- श्रीवृद्धिं यस्य राज्ये व्रजति कुशलिनी सर्वतोऽपि प्रजाऽऽस्ते, भद्राप्रीता स्व स्वर्गे निजकृतिनिपुणा गोव्रजास्सम्प्रहृष्टाः / धर्मो जागर्ति नित्यं कृतिवरमहितः सत्फलानां प्रदाता, श्रीमान् शिरसिंहो जयति मरुधराधीश्वरो राजराजः // 2 // आर्या-छन्दः-- श्रीमान् प्रतापसिंहो, धीरो धाम्ना यथार्थनामाऽसौ / मरुधरणीशपितृव्यो, राजति राजा प्रजां रक्षन् // 3 // ___ इन्द्रवज्रा-छन्दः--- यो भारतेशस्य विजित्य शत्रून, __ म्लेच्छान्मृधे भारतसीम्नि वीरः / गौराङ्गसम्राज्यति सुप्रसन्ने, स्वनाम देशान्तरमप्यनैषीत् // 4 //