________________
ગાષ્ટકમ,
८
૮. શાસ્ત્ર છીથી સમસ્ત શબ્દ સવરૂપને સમ્યક્ પામીને મુનિ, અનુભવગમ્ય શુદ્ધ આત્મતત્વને અનુભવ જ્ઞાનવડે પામે છે. એટલે કે સમગ્ર શ્રત જ્ઞાનના અભ્યાસથી અનુભવજ્ઞાન પામીને મુનિ શુદ્ધ સ્વરૂપને જાણે જોવે છે.
॥ २७ ॥ योगाष्टकम् ॥ मोक्षेण योजनाद्योगः, सर्वोऽप्याचारइष्यते ॥ विशिष्य स्थानवार्था, लंबनकाय गोचरः ॥ १ ॥ कर्मयोग द्वयं तत्र, ज्ञानयोग त्रयं विदुः॥ विरतेष्वेष नियमाद् , बीज मात्रं परेश्वपि ॥२॥ कृपा निर्वेद संवेग, प्रशमोत्पत्तिकारिणः ॥ भेदाःप्रत्येकमत्रेच्छा, प्रवृत्तिस्थिर सिद्धयः ॥ ३ ॥ इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनंपरः॥ स्थैर्य बाधकभी हानिः, सिद्धिरन्यार्थ साधनं ॥४॥ अर्थालंबनयोश्चैत्य, वंदनादौ विभावनं ॥ श्रेयसे योगिनः स्थान, वर्णयोर्यत्नएव च ॥ ५॥ . आलंबनमिह ज्ञेयं, द्विविधं रूप्य रूपि च ॥ अरूपिगुणसायुज्यं, योगोऽनालंबनं परः॥ ६॥