________________
२७
ઈકિયપરાજયષ્ટકમ वृद्धास्तृष्णा जलापूणे, रालवालैः किलेंद्रियैः ॥ . मूर्छामतुच्छां यच्छन्ति, विकार विष पादपाः ॥ २॥ सरित सहस्र दुष्पूर, समुद्रोदर सोदरः ॥ तृप्तिमानेंद्रिय ग्रामो, भव तृप्तोऽन्तरात्मना ॥३॥ आत्मानं विषयैः पाशै, भववासपराङ्मुखम् ॥ इंद्रियाणि निबध्नति, मोह राजस्य किंकराः ॥ ४॥ गिरिमृत्स्नां धनं पश्यन, धावतींद्रिय मोहितः ॥ अनादि निधनं ज्ञानं, धनं पार्थे न पश्यति ॥ ५ ॥ पुरः पुरः स्फुरत्तृष्णा, मृगतृष्णानुकारिषु ॥ इंद्रियार्थेषु धावन्ति, त्यक्त्वा ज्ञानामृतं जडाः॥ ६ ॥ पतंग मुंग मिनेभ, सारंगा यान्ति दुदेशाम् ॥ एकैकेंद्रिय दोषाचे, दुष्टै स्तैः किं न पंचभिः ॥७॥ विवेकदिपहयक्षः, समाधि धन तस्करैः॥ इंद्रियैर्नजितोयोऽसौ, धीराणां धुरि गण्यते ॥ ८॥
॥रहस्यार्थ॥ ૧. જે તું સંસાર પરિભ્રમણના દુઃખથી ડરતે હેય અને અખંડ એવું મેક્ષસુખ સ્વાધીન કરવા ઈચ્છતે હોય તે