________________
૧૨ શ્રી જેહિતાપદેશ ભાગ ૨ જે सम्यक्त्व युक्त जीवस्य, हस्ते चिंतामणिर्भवेत् ।। कल्पवृक्षो गृहे तस्य, कामगव्य नुगामिनी ॥ २०॥ सम्यक्त्वाऽलंकतो यस्तु, मुक्ति श्री स्तं वरिष्यति ॥ स्वर्गश्रीः स्वय मायाति, राज लक्ष्मी सुखी भवेत् ॥२१॥ यत्र कुत्रापि सद् दृष्टिः पूज्यः स्याद्भुवनैरपि ॥ सम्यक्त्वेन विना साधुः निन्दनीयः पदे पदे ॥ २२॥ सकल सुख निधानं, धर्म वृक्षस्य बीजं ॥ जनन जलधि पोतं, भव्य सत्त्वैकपात्रं ॥ दुरित तर कुठारं, ज्ञान चारित्र मूलं ॥ त्यज सकल कुधर्म, दर्शनं त्वं भजस्व ॥ २३ ॥ भाषा बुद्धि विवेक वाक्य कुशलः शंकादि दोषोभितः। गंभीरः प्रशमश्रिया परिगतो वश्येन्द्रियो धैर्यवान् ॥ ..........निश्चयो विरतितो भक्तिश्च देवे गुरा, वौचित्यादि गुणैरलंकृत तनुः सम्यक्त्व योग्यो भवेत २४
३ निर्मळ श्रद्धानकर. તત્ત્વ શ્રદ્ધાથી સંસ્કાર પામેલા જ સાચા ગણાય એમ સમયના જાણ કહે છે. શુદ્ધ શ્રદ્ધા વિનાના જીવ તે કેવલ પશુ