________________
श्री जैनहितोपदेश भाग २ जो.
सद्भाषितावली.
श्री गणेन्द्रै र्विरचिता.पीठिका.
जिनाधीशं नमस्कृत्य, संसारांबुधितारकं ॥ स्वान्यस्य हित मुद्दिश्य, वक्ष्ये सद्भाषितावलीम् ॥ १ ॥ धर्मत्वं कुरु दुस्त्यजं त्यज महापापं बुधै निंदितं, सम्यक्त्वं भज शर्मदं त्यज महामिथ्यात्व मूलंच वै ॥ सच्छास्त्रं पठ वृत्त माचर जयं पंचेन्द्रियाणां च भो, नारी संगमपि स्वयं त्यज सदा कामं कलंकास्पदम् ॥२॥ दृष्ट्वा स्त्री सुशरीर रूपमतुलं मध्ये विचारं कुरु,
श्री तीर्थेश्वर पाद सत्कमलयोः सेवां सदा सद्गुरौ ॥ बाह्याभ्यंतर सत्तपः कुरु सदा जिह्वां वशे चानय, आत स्त्वं त्यज द्वेष राग सहितान् सर्वान् कषायांश्चवै | ३ | सर्वेषु जीवेषु दयां कुरुत्वं, सत्यंवचो ब्रूहि धनं परेषां ॥