________________
आचार्यगुणाः।
तुच्छ,-परैरलघु मध्य इत्यर्थः । धृतिमान्-निष्प्रकम्पचित्तः उपदेशपरश्च सद्वचनैर्मार्गप्रवर्तक आचार्यों भवति ॥ १० ॥ 'अपरिस्सावि' उपदेशमाला
तथा अप्रतिश्रावी-परकथितात्मगुह्यप्रलापप्रतिश्रवणशीलः । सौम्यो-मूर्तिमात्रेणवाहादसम्पादकः । संग्रहशीलः-शिष्यादियोग्यवस्त्रपात्राद्याविशेषवृत्तिः दानतत्परस्तथाविधस्य गणवृद्धिहेतुत्वात् । अभिग्रहेषु मतिस्तद्ग्रहणग्राहणपरिणामो यस्यासावभिग्रहमतिकः । अविकत्थनो-मितभाषी
अनात्मश्लाघापरो वा । अचपलः-स्थिरस्वभावः प्रशान्तहृदयः-क्रोधाद्यस्पृष्टचित्तः । एवम्भूतैर्गुणैर्युक्तः आचार्यों गुरुर्भवति । तदुक्तम्॥४७॥
“प्राज्ञः प्राप्तसमस्तशास्त्रहृदयः प्रव्यक्तलोकस्थितिः, प्रास्ताशः प्रतिभापरः प्रशमवान् प्रागेव दृष्टोत्तरः।
प्रायः प्रश्नसहः प्रभुः परहिताधायी पराऽनिंदया ब्रूयाद्धर्मकथां गणी गुणनिधिः प्रस्पष्टमिष्टाक्षरः ॥ १॥" गाथाद्वयं चैतत् षट्त्रिंशतः सूरिगुणानामुपलक्षणम् । तथा चैवमेते प्रवचने प्रोच्यन्ते-/ " आयाराई अट्ठउ तह चेव य दसविहो उट्ठियकप्पो । बारस तव छावस्सगस्स व, सूरिगुणा हुँति छत्तीसं ॥१॥
आचेलक्कुदेसिय, सेज्जायररायपिंडकिइकम्मे । वयजेटुपडिकमणे, मासं पज्जोसवणकप्पे ति ॥२॥ दशधा कल्पः । शेषं सुगमम् । यद्वा
सम्मत्तनाणचरणा, पत्तेयं अट्ठ अट्ठ भेइल्ला । बारसभेयो अ तवो, सूरुिगुणा हुंति छत्तीसं ॥३॥ अथवा अदुविहा गणिसंपय, चउग्गुणा नवरि हुंति बत्तीसं । विणओ य चउन्भेओ छत्तीसगुणा इमे गुरुणो ॥४॥ 8| १ आयारे-२ सुय-३ सरीरे, ४ वयणे ५ वायण-६ मई ७ पओगमई । एएसु संपया खलु, अदुमिया संगहपरिन्ना ॥५॥"
१ तत्राचारसम्पत्तावदित्थंचतुर्दा–१ संयमध्रुवयुक्तता २ असम्प्रग्रहता ३ अनियतवृत्तिता ४ वृद्धशीलता। २ श्रुतसम्पत्-१ बहुश्रुतता २ परिचितसूत्रता ३ विचित्रसूत्रता ४ घोषादिविशुद्धिसम्पन्नता । ३ शरीरसम्पत्-१ आरोहपरिणाहयुक्तता २ अनवद्याङ्गता ३ परिपूर्णेन्द्रियता ४ स्थिरसंहननता ।
Cexeeperoecoomerce
DDODCPCROccccccome