SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥ ४७३ ॥ आग्रह बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ इत्येष पूज्यकृतसप्ततियुक्तिबिन्दुः संदर्शतो न च कदाग्रहविग्रहाय । सुव्यक्तशक्ततरयुक्तिसदुक्तिकामैः, सैवं ध्रुववृत्ति रूहनीया ॥ छ ॥ ३७० ॥ नीयं गिoes पिंड, एगागी अच्छए गिहत्थकहो । पावसुआणि अहिज्जर, अहिगारो लोगगहणम्मि || ३७१ || परिभवइ उग्गकारी, सुद्धं मगं निगूहए बालो । विहरs सायागुरुओ, संजम विगलेसु खित्तेसु ॥ ३७२ ॥ उगाइ गाइ हसई, अबुडो सह करेइ कंदपं । गिहिकज्जचिंतगोऽविय, ओसने देइ गिण्इ वा || ३७३ | धम्महाओ अहिज्ज, घरा घरं भ्रमः परिकहंतो अ । गणणाइ पमाणेण य, अइरित्तं वह उवगरणं ॥ ३७४ || 'नीतं ' - अभ्याहृतं, नित्यं वा प्रतिदिनं नैयत्येन कल्पितम् । गृहस्थानां सत्काः कथा यस्य स गृहस्थकथः । ' पापश्रुतानि - वात्स्यायनादीनि । ‘ अहिगारो' त्ति अधिक आरो अरणं गमनं मनसा यस्य सोऽधिकारो लोकग्रहणे जनचित्तरञ्जने न पुनः स्वानुष्ठाने इति ॥ ३७१ ॥ " परि " " परिभवत्युप्रकारिण' - उद्यतविहारिणः ॥ “ उम्गाइ " गाहा || उग्गायति महता ध्वनिना गायति काकलीस्वरेण । ' सइ करेइ कंदप्पं ' ति कन्दर्पोद्दीपकैर्वचोभिः परानपि हास्यतीत्यर्थः । अवसन्ने सामान्येन पार्श्वस्थादौ ददात्यन्नपानपात्र वस्त्रादि गृह्णाति वा ॥ ३७२-३ ॥ " धम्मकहा " गाहा-धर्मकथा जीविकार्थमधीते, गणनया ' जिणा बारसरूवाणि, थेरा चोदसरूविणो । अज्जाणं पन्नवीसं तु, अओ उढमुवग्गहो ॥ १ ॥ ' इत्यादिकथा प्रमाणेन ॥ कप्पा आयपमाणा, 'अड्ढाइज्जा य आयया हत्था' इत्यादिना अतिरिक्तमुक्तादर्गलतरम् ॥ ३७४ ॥ बारस बारस तिण्णि य, काइयउच्चार कालभूमीओ | अंतो बहिं च अहियासि अणहियासे न पहिलेहे ॥ ३७५ ॥ पार्श्वस्थादीनां दोषस्थानानि । ॥ ४७३ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy