________________
उपदेशमालाविशेषवृत्तौ
॥ ४६९ ॥
कागं च करेइ अप्पाणं ॥ ११ ॥ आवश्यकनियुक्तावप्युक्तम् - वायाइ नमोकारो, हत्थुस्सेहो य सीसनमणं च । संपुच्छणच्छणं थो भवंदणं वंदणं वावि ॥ १२ ॥ इतः पार्श्वस्थादिस्थानानि सप्तविंशत्या गाथाभिः - " पासत्थाई ठाणा, हवंति एमाइया एए ॥ ३८२ ॥ इत्यन्ताभिः प्राह ॥
३५४ ॥
३५५ ॥
३५६ ॥
३५७ ॥
बायालमेसणाओ, न रक्खड़ धाइसिज्जपिंड च । आहारेइ अभिक्खं विगईओ सन्निहिं खाई ॥ सूरप्पमाणभोजी, आहारेई अभिक्खमाहरं । न य मंडलीइ भुंजइ, न य भिक्खं हिंडई अलसो ॥ कीवो न कुणइ लोअं, लज्जई पडिमाई जल्लमवणेइ । सोवाहणो अ हिंड, बंधइ कडिपट्टयमकज्जे ॥ गार्म दे च कुलं ममायए पीठफलगपडिबद्धो । घरसरणे पसज्जइ, विहरह य सचिणो रिक्को ॥ नहदंत केसरोमे, जमेइ उच्छोलधोअणो अजओ । वाहेइ य पलियंकं, अइरेगपमाणमत्थुरइ ॥ सोवइ य सव्वराई, नीसट्टमचेयणो न वा झरइ । न पमज्जैतो पविस, निसिहीयावस्सियं न करे ॥ ३५९ ॥ पाय पहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढवीदग अगणिमारुअ-वणस्सइतसेसु निरविक्खो ॥ ३६० ॥ सव्वं थोवं उबहिं न पेहए न य करेइ सज्झायं । सद्दकरो झंझकरो, लहुओ गणभेयतचिल्लो ॥ ३६१ ॥
३५८ ॥
" बायाल " गाहा । द्विचत्वारिंशदोषान्तर्गतत्वेऽपि धात्रीपिण्डस्य पृथगुपादानं यतेर्गृहस्थसंबन्धो महतेऽनर्थायेति दर्शनार्थम् । शय्यापिण्डः - शय्यातरपिण्डः । आहारयत्यभीक्ष्णं, भिक्षां न भुङ्क्ते, पाचयित्वा भोजनकरणात् । 'सूर' गाहा सूर्यप्रमाणभोजी यावदादित्यस्तावद्भोजनशीलः । एतदेव व्यनक्ति - ' आहारेइ ' त्ति अभीक्ष्णं निरन्तरमाहारयति । " कीवो " गाहा । ' क्लीबो'हीनसत्त्वो न लोचं कारयत्यन्तर्भूतद्देत्वर्थत्वात् किन्तु क्षौरेण वर्त्तयति । प्रतिमया कायोत्सर्गेण लज्जते । जल्लं शरीरमलं करतोया
पार्श्वस्थादिनां दोषस्थानानि ।
॥ ४६९ ॥