SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ द्वारम्। ४६४॥ ORDCORPeacococcCKEReal संकीणी वसतिं वर्जयन् यतेतेति सर्वत्र सम्बन्धः । स्त्रीकथां लाटी कर्णाद्यादिचेष्टानेपथ्यादिकथनम् । स्त्रीजनसनिषद्यां तदुत्थानान स्वाध्याय|न्तरं मुहूर्त्तान्तस्तदासनोपवेशनादिरूपं । निरूपणमङ्गोपाङ्गानां स्तनजघनादीनाम् । पूर्वग्तानुस्मरणं गृहस्थावस्थाक्रीडितचिन्तनम् । स्त्रीज नविरहरुतविलापं च । कुड्यान्तरितस्त्रीजनस्य विरहे एकान्ते मोहनाशक्तौ क्षणितादिध्वनि च । अतिबहुकं-मात्रातिरिक्तं अतिबहुशः प्रणीतरसोत्कटतया नानाकारम् । अनेन प्रणीतातिमात्राहाररूपे द्वे गुप्तो गृहीते । वर्जयन् विभूषां-शरीरसंस्काररूपाम् । इति नवसु ब्रह्मचर्यगुप्तिषु यतेत ॥ ३३६ ।। ' निरूवणमंगुवंगाण'मित्यस्य नगरपामादौ स्त्रीणां सदा संभवाद्विशेषेण परिहार्यतामाह गुज्झोरुवयणकक्खो-रुअंतरे तह थणंतरे दर्छ । साहरइ तो दिडिं, न य बंधइ दिढिए दिद्धिं ॥ ३३७॥ ___ गुह्योरुवदनकक्षोरसामन्तराण्यवकाशान् । नाभिः स्तनान्तराणि च दृष्ट्वा ततो दृष्टि संहरेत् ।। ३३७ ॥ यदुक्तं परमागमेचित्तभितिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव ठूणं, दिदि दिद्वि समाहरे ॥ १॥ हत्थपायपलिच्छिन्नं, कन्ननास विगप्पियं । अवि वाससयं नारिं, बंभयारी विवज्जए ॥ २॥ गतं ब्रह्मचर्यगुप्तिद्वार, साम्प्रतं स्वाध्यायद्वारमाह सज्झाएण पसत्थं, झाणं जाणइ य सव्वपरमत्थं । सज्झाए बटुंतो खणे खणे जाइ वेरग्गं ॥३३८॥ उड्ढमह(नरए)तिरियलोए, जोइसवेमाणिया य सिद्धी य। सब्बो लोगालोगो, सज्झायविउस्स पच्चक्खो ॥ ३३९ ॥ जो निच्चकाल तवसंजमुज्जओ नवि करेइ सज्झायं । अलसं सुहसोलजगं, नवि तं ठावेइ साहुपए ॥ ३४०॥ __ 'प्रशस्तं ध्यानं ' धर्मशुक्लस्वरूपम् । कथं सर्वपरमार्थ जानातीत्याह-" उड्ड" गाहा । ऊर्ध्वमधस्तिर्यग्रूपं लोकत्रयं प्रत्यक्षं IN | तत्र स्थिताश्च नरक ज्योतिष्कवैमानिकसिद्धय(द्धि)श्च प्रत्यक्षाः । किं बहुना 'सव्वो' इत्यादि प्रत्यक्ष इति तदुपयुक्तोऽसौ समस्तार्थान् साक्षादिव पश्यतीति भावार्थः ॥ ३३९ ॥ तथाहि-धर्मध्यानविधानमद्भुततमं शस्या तपस्याश्नतां, लोकालोकविलोकनव्यतिकरं | |॥४६४॥ हृद्युल्लसल्लोचनम् । जीवातुः प्रशमस्य मानसकपेः कालायसी शृङ्खला, स्वाध्यायः स्मरकुम्भिकुम्भकषणे वाकुशो विश्रुतः ॥ १॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy