________________
उपदेशमालाविशेषवृत्ती
॥ ४२९ ॥
ZPC
विचिंतेइ ॥ १९ ॥ जुगविगमे वि जिणेसेण, भासियं होइ नन्नहा नूणं । नायं तया न एयंपि, मूढमइणा मए हि हहा ॥२०॥ गुरुकुल तायकुलाणं, कलंकपंको अ संकमेइ इओ। पुण एत्तो नित्तुलमत्त-मयणकरिकेलिउच्छाहो ॥२१॥ ततो जातोऽयं वृत्तान्तः
IN पुडरिक-कंडएगत्तो रुयइ पिया, अन्नत्तो समरतूरनिग्घोसो। नेहेण रणरसेण य, भडस्स दोलाइयं चित्तं ॥ २२॥ अपि च-अकर्तव्येष्व
रिकयोः साध्वीव, तृष्णा प्रेरयते जनम् । तमेव सर्वपापेभ्यो, लज्जा मातेव रक्षति ॥ २३ ॥ किंच-लज्जां गुणौधजननी जननीमिवार्याम- कथा। त्यन्तशुद्धहृदयामनुवर्तमानाः । चेतस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ २४ ॥ मम तु तीब्राणि तपांसि तप्यमानस्यापि अपद-विपदमाफ्यन्मानमुद्रां त्यजन् द्राक्, प्लवगपतिवदुच्चैश्चित्तमुन्मत्तमेतत् । वदनजघननाभिनेत्रवक्त्राप्रपाणिष्वनुसमयममुष्याः फालकेलीं करोति ॥ २५ ॥ ता ताव हावभावाणु-भावभासुरसरीरमेयमहं । माणेमि न नरमिस्सं, संजमलच्छि तु पच्छावि ॥ २६ ॥ दस दस दिवसे दिवसे, बोहिस्सं संजमंमि अहिए वि । एगो वि न पुजइ जइ, कयाइ ताई भविस्सामि ॥ २७ ॥ इय कयनियमो सव्वंग-संगिसिंगारचंगअंगीए । वसइ विसएकचित्तो, बारसवासाई सह तीए ॥ २८ ॥ रयहरणपडिग्गहकंबलाइसंजमियमुक्कमेगते । पइदियहं बंदिय विनवेइ देदेसु सुमई मे ॥ २९ ॥ भावियमई वि तवसोसिओ वि विनाय विसयदोसो वि । कम्मवसाओ चलिओ, मेरुसरिच्छो वि नियमाओ ॥ ३० ॥ भोगविवागं कम्म, निकाइयं जाव वेइयं ताव । वेरगमगलम्गो, चितेउमिमं समाढत्तो ॥ ३१ ॥ बारसवरिसेहिं तए, किमजियं जीव ! वज्जिया लज्जा । नडिओ नूणमणाए, गु(मु)णिजणवेसाए वेसाए ॥ ३२ ॥ मयणअभु(बु)ल्लिरदुल्ललिय-भिल्लसुमहल्लतिक्खभल्लीहिं । सो विज्झइ जो गिज्झइ, रमणीरमणीयतणुफासे ॥ ३३ ॥ “जह अणुरज्जासि तरुणीयणमि तह जइ जिणिंदधम्ममि । तो तेणेव भवेणेवं, भवक्खओ तुह भवे जीव !" ॥ ३४॥ को अणुराओ का तंमि, चंगिमा वल्लहंमिरे जीव !। जंमि चलो सब्भावो, गयणमि व तडितडकारे ॥ ३५ ॥ अद्धटुपिच्छरीहिं, अबला वि चंचलविवेयनेहाहिं । असुइगुरुकोट्ठियाहिं वि जे भंसिज्जति सत्ताउ ॥ ३६ ॥ ताण फुसिज्जइ लीहा जीहा
॥४२९॥ विउसाण थुणउ किं ताण । पुरिसायारधराणं, चंचापुरिसाण व नराणं ॥ ३७ ॥ ही ही अणज्जकज्जुज्जयस्स रे जीव ! तुज्झ
DevecomewomeDEOze