________________
उपदेशमाला विशेषवृत्तौ
सुखदुःखयोलघुलक्षणम्।
॥४२५ ॥
RECORRECRecement
रगाधेयं, दुष्पूरा केन पूर्यते । या महद्भिरपिक्षिप्तः, पूरणैरव खन्यते ॥२॥ धर्मप्रभावप्रभवा, अपि बाह्याः परिग्रहाः । स्युर्धर्मस्य विनाशाय, समिधामिव वह्वयः ॥ ३॥ निदोषा वा सदोषा वा, सुखं जीवन्ति निर्धनाः। बाध्यन्ते धनिनो लोके, दोषैरुत्पादितरपि ॥ ४ ॥ वाक्येनेकेन तद्वच्मि, यद्वाच्यं वाक्यकोटीभिः । आशापिशाचीशान्ता च, प्राप्तं च परमं पदम् ॥ ५॥ आकांक्षा परमं दुःखं, संतोषः परमं सुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ ६॥ सर्वा संपत्तयस्तस्य, संतुष्टं यस्य मानसं । उपानहूढपादस्य, ननु चर्मावृतवभूः ॥ ७ ॥ आशापिशाचविवशं कुरु मा स्म चेतः, संतोषमुह परिग्रहनिग्रहेण । श्रद्धा विधेहि यतिधर्मधूरीणतायामन्तर्भवाष्टकमुपैति यथगि ॥ ८॥ तदयं संग्रहः । हिंसा त्याज्या नरकपदवी नानृतं भाषणीयं, स्तेयं हेयं सुरतविरतिः सर्वसंगानिवृत्तिः। जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः सप्पिदुष्टं किमिदमियता यत्प्रमेही न भुङ्क्ते ॥१०९॥२४४॥
एवं च व्रतादिगुणान् धारयद्भिस्तर्यत्कृतं भवति तदाहमुक्का दुजणमित्तो, गहिया गुरुवयणसाहुपडिवत्ती। मुक्को परपरिवाओ गहिओ जिणदेसिओ धम्मो ॥ २४५ ॥ तवनियमसीलकलिया, सुसावगा जे हवंति इह सुगुणा। तेसिं न दुल्लहाई, निव्वाणविमाणसुक्खाई ॥ २४६॥ सीइज्ज कयावि गुरु, तंपि सुसीसा सुनिउणमहुरेहिं । मग्गे ठवंति पुणरवि, जह सेलगपंथगो नायं ।। २४७ ॥
तादृशां च फलमाह-"तव" गाहा 'तवनियमसीलकलिया' इत्यनेन संक्षेपात् प्राक्तनाशेषगुणग्रामारामांस्ताननूद्य तेसि'. | मित्यादिना फलमुक्तम् ।। २४६ ॥ साम्प्रतं शिष्येणापि गीतार्थेन गुरुः सदुपायैः प्रमादात्कदाचिन्मोच्यते इत्याह-"सीएज" गाहा। 'सीदेत्'-संयमयोगेषु प्रमत्तो भवेत् । 'सुनिपुणमधुरैः'-सुनिगूढसुकुमारैरुपायैरिति गम्यते । शेलकाचार्य-पन्थकशिष्योदाहरणं चैतत्
सेलगपुरंमि नयरे, आसि निवो सेलगो पुरा तस्स । पउमावइ ति देवी, ताण सुओ मद्गो नाम ॥१॥ थावच्चापुत्तमु
Rececipeeleone
॥४२५॥