SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ| स्थैिर्याच्च्याव्यत इत्यर्थः बाह-"अन्नोन्न" गाहा ME संस्तवः'-परिचयः, प्रसंगात तेऽनर्थाय तेषां यत आह-" उस्सुत्त" गाहा ॥ उत्सूत्रमागमानपेक्षमाचरन्नाधाकाब्रह्मादिषु वर्तमानः । मायां मृषावादं च करो 16 पार्श्वस्थादीनां त्येव । सूत्रोक्तं करिष्यामीति मायया प्रथमं प्रतिपद्य पश्चात्तदकरणात् ।। उत्सूत्राऽऽचारप्रचाराश्च पार्श्वस्थादयो भवन्ति, तन्मध्ये च सुसाधुना न स्थेयं यतस्तत्र तिष्ठन् ॥ “ जइ" गाहा ॥ यदि गृह्णात्यशन-वस्त्रादि तत्सत्कं तदा व्रतलोप आधाकादिदोषदुष्टत्वा संसर्गे दागमनिषिद्धत्वाच्च । 'अहवे'त्यादि व्यक्तम् । किंच पार्श्वस्थसंक्रमः परमार्थेन व्रतलोप एव, ततो वरं श्रेयस्करोऽसंगस्तैः सहादित दोषाः। एवामीलकः ॥ तथा “ आलावो" गाहा । 'संवास'-एकोपाश्रयता, 'विश्रम्म '-श्चित्तमीलकः, 'संस्तवः'-परिचयः, 'प्रसंगच'वस्त्रादिदानग्रहणव्यवहारः ॥ तत्र वसतः को दोषः स्यादिति चेत्तत्राह-“ अन्नोन्न" गाहा ।। 'हसितोपुषितै'-हास्यहर्षरोमाञ्चधर्मध्यानात्प्रेर्यमाणः व्याकुलीभवति-स्वधर्मस्थैर्याच्च्याव्यत इत्यर्थः ॥ स्वाचारचारिम-सुनिश्चलचेतसोऽपि न स्यात्कदापि कुशलाय कुशीलसंगः । शाकम्मरीपतितमस्त्यपि शस्तवस्तुतद्रूपताऽनुपगतं हि कियन्त्यहानि ॥ अयं तन्मध्यवासिनो दोषो दर्शितः । यस्तु सुसाधुमध्यवास्यपि मन्दपरिणामतया तत्संसर्ग विध्यात्तमधिकृत्याह-" लोए वि" गाहा ॥ 'लोए वि' त्ति आर्षे प्रथमान्तस्यैकारः । कयरे आगच्छइ दिन्नरूवे इत्यादिवत् ।। लोकेऽपि कुसंसर्गप्रियं दुर्निवसितं खिड्गवेषं झुताद्यतिव्यसनाभिभूतं जनं निन्दति । एवं सुसाधुमध्यस्थितनिरुद्यमं धर्मे प्रियकुशीलजन-प्रियः कुशीलजनः प्रार्श्वस्थादिलोको यस्य स तथा तं साधुजनोऽपि निन्दति । एवशब्दानुस्वारलोपात् ॥ स कदाचिदुष्टपरिणामोऽकार्यमपि कुर्यात्ततश्च ॥ " निच्चं" गाहा ।। कुसंसर्गदोषदृष्टान्तमाह-"गिरिसुअ" गाहा ॥ अत्रेयं कथा____ कादम्बर्यामटव्यामेकस्मिन् न्यग्रोधतरुकोटरे द्वौ शुकौ सौदयौँ संजज्ञाते । तत्रैको म्लेच्छैः स्वगृहं नीतः, स च पर्वतपल्लीसंवर्द्धि| तत्त्वात् गिरिशुक इत्युच्यते । स च साङ्गत्यवशात्क्रूराध्यवसायो जातः । अन्यस्तु कुसुमसमृद्धतापसाश्रमसंवर्द्धितत्वात् पुष्पशुक इति । | सोऽपि संगतिवशाद्धर्मपरोऽभूत् । अन्यदा विपरीतशिक्षाश्चापहृतो वसन्तपुरात्कनककेतू राजा तत्पल्लीसमीपे समाजगाम । ततो म्ले-IN ॥४१३॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy