________________
उपदेशमाला - विशेषवृत्तौ
॥ ४०८ ॥
क्षणाः । भुज्यन्ते इति भोगा - रसगन्धस्पर्शरूपाः । रूपं हीन्द्रियेण सम्बद्धमीक्ष्यमाणं काम्यते । शब्दोऽपि व्यवहारतो दूरस्थ एव काम्यत इति रूपं शब्दध कामौ ॥ अन्येत्विन्द्रियेण सम्पृक्ता भुज्यमानाः सुखायेति ते भोगाः । उभयशब्दोपादानेऽयं विभाग एक| तरोपादाने त्वेकतरेणैव पञ्चानामपि ग्रहणं यथा - ' कामे हि बहुविहे हि वि, जाणइ जहा भोगिड्ढियसंपया ' इत्यादौ ॥ २०२ ॥
जाइ अ जहा भोगिढिसंपया सव्वमेव धम्मफलं । तहवि दढमूढहिय भो, पावे कम्मे जणो रमई ॥ २०३ ॥ जाणिज्ज चिंतिज्जइ, जम्मजरामरणसंभवं दुक्खं । न य विसएस विरज्जई, अहो सुबद्धो कवडगंठी ॥ २०४॥ जाणइय जह मरिज्जर, अमरंतंपि हु जरा विणासेई । न य उब्विग्गो लोभो, अहो रहस्सं सुनिम्मायं ॥ २०५ ॥ दुपयं चउप्पर्यं बहुपयं च अपयं समिद्धमहणं वा । अणवकएऽवि कथंतो, हरइ हयासो अपरितो ॥ २०६ ॥ नयनज्जइ सो दियो, मरियव्वं चाऽवसेण सव्वेण । आसापासपरद्धो, न करेइ य जं हियं बोझो (वोद्दो) ॥ २०७ ॥ झगजल, जीविए अ जलबिंदुचंचले । जुव्वणे य नइवेगसंनिभे, पाव जीव ! किमयं न बुज्झसि ? ॥ २०८ ॥
भोगानामृद्धिरुत्कर्षस्तस्याः सम्पदा - सम्प्राप्तिः || " जाणिज्जइ " गाहा । ' हा ' इति विस्मये, 'सुबद्धो ' - दुर्मोचकत्वात् कग्रन्थिर्मोहकाठिन्यरूपः । तथा चोक्तम्
वैविध्यबाधाः प्रभवन्ति यत्र, न तत्र मिथ्यामतयश्चरन्ति । संसारमोहस्त्वयमन्य एव दिग्मोहवत्तत्त्वधिया सहास्ते ॥ १ ॥ अन्यच्च " जाणइ य" गाहा । 'अहो' इति विवेकिनामामन्त्रणे पश्यत यूयं ' रहस्यं ' - गुह्यं ' सुनिर्मितं ' - दुर्भेदमित्यर्थः ॥ एतदेव रूपकत्र येणाह – “दुपय " गाहा, " नय" गाहा । 'संध्यारागरथोद्धत्ता' । ' अपरितंतो' त्ति अपरितान्तो गतश्रमः । 'अब सेणे 'ति - परायत्तेन । ' परद्धो ' त्ति क्रोडीकृतः । ' वज्झो' त्ति-वध्यो, बाध्यो, बाह्यो वा । 'ते' बश्चि वधं बाधां वाऽईतीत्यर्थे ।
भोगर्द्धेर्दूमोंचकत्वम् ।
॥ ४०८ ॥