________________
उपदेशमालाविशेषवृत्तौ
Tezzae
॥४०४॥
icornervecorrecePERam
अच्चिय वदिय पूइअ, सक्कारिय पणमिओ महग्यविओ । तं तह करेइ जीवो, पाडेई जहप्पणो ठाणं ॥ १८७॥
[D] आत्मनोसीलव्वयाई जो बहुफलाई हतूण सुक्खमहिलसइ । धिइदुब्बलो तवस्सी, कोडीए कागिणिं किणई ॥१८॥
दूर्दमत्वेऽष्टजीवो जहा मणिसियं, हियइच्छियपत्थिएहिं सुक्खेहिं । तोसेऊण न तीरई, जावज्जीवेण सव्वेण ॥ १८९ ॥
रुपकाणि । सुमिणंतराणुभूयं, सुक्खं समइच्छियं जहा नत्थि। एवमिमंपि अईयं, सुक्खं सुमिणोवमं होई ॥१९॥ ___ 'तो देइ पमायमयरेसुत्ति' । ततो यथेष्टचेष्टारूपप्रसरलाभाहदात्यनेकार्थत्वाद्धातूनां करोति जीवः। 'प्रमाद '-विषयकषायप्रवृ. त्तिलक्षणम्' 'अतरेषु'-दुस्तरेषु लोकागमविरुद्धेषु कर्त्तव्येष्विति गम्यते । यद्वा अतरेषु-समयभाषया सागरोपमेषु प्रमादं कार्य कारणोपचारात् प्रमादजन्यमसातवेदनीयं करोति । नरके सागरोपमैर्यत्प्रमादोत्पाद्यं दुःखं वेद्यते तत्करोतीत्यर्थः ॥ १८३ तः ८६ ।। "अच्चिय" गाहा-'अर्चितो'-गन्धचन्दनादिभिः, 'वन्दितः' सद्गुणोत्कीर्तनेन । 'पूजितो'-वस्त्रादिभिः 'सत्कारितो' मूर्ना। | अमीषां कर्मधारयः। महार्घितो महार्घः कृतः, आचार्यादिपदस्थापनेन तद्गुणपक्षपातिभिरिति गम्यते । स तु मूढो जीवस्तथा तत्करोति किमपि दुष्टचरितम् । यथाऽऽत्मनः सम्बन्धिस्थानमर्चनादिनिबन्धनं पातयति ॥ "सीलब्बयाई" गाहा । ' शीलं '-मूलोत्तरगुणसमाधानम् , 'व्रतानि'-अहिंसादीनि, तेषां पृथग्रहणं प्राधान्यख्यापनार्थ स कोट्या काकिगीं क्रीणातीति सशब्दोऽध्याहारः कार्यः “जीवो" गाहा ॥'जीवो यथामनीषितं'-यथाचिन्तितं हृदयेप्सितैः प्रार्थितैर्मनोऽनुकूलकलवाद्युत्पादितैः सौख्यस्तोषयितुं न पार्यते न दिनेन न मासेन नापि वर्षेण, किं बहुना ? ' जावज्जीवेण सव्वेणं' ति । जीवनं जीवो जीवितं तेन समस्ताऽऽयुषाऽपि यावदित्यर्थः । यावच्छब्दोपादानात् प्राग्दिनादयो गम्यते इति । एतदेवाह-" सुमिण" गाहा । यद्वैषयिक सुखमनुभूतं तस्य स्वप्नसुखस्येवातीतत्वेन क्वाप्यसत्त्वात् , । सञ्चयस्यासम्भवात्कथं तेनाऽऽहारादिनेव तृप्तिः स्याद्यतो जीवो विषयसुखैरसंख्यैरपि तोष
॥४०४॥ यितुं न तीर्येतेति तात्पर्यम् । उक्तं हि-' उवभोगोवायपरो पसमेउं महइ विसयतण्हं जो नियछायक्कमणकए पुरो तुरंतो पहावइ
दिभिः, बन्दितः स्थापनेन तद्गुणपक्षणात ॥ "सीलवयात्राणातीति सशब्दोऽध्यात न
PerpeeceneCKreen