________________
उपदेशमालाविशेषवृत्तौ
॥ ३८९ ॥
एगो महारोगो || २२ ॥ गलओलंबियउच्चरिय- भूरिकूवाइवक्खरो दुक्खी । अइविरसमारसंतो, अखमो य खणंपि चंक्रमणे ||२३|| जमदूयभूयदुव्वार - पामरेहिं पुणो पुणो तहवि । पिट्टिज्जतो पच्छा, पुरोयलं बाहि कंबाहि ॥ २४ ॥ अइनिब्भरकरुणाए, पुणरुत्तं पेच्छिण ताण तयं । जायं जाईसरणं, सव्वे सुमरंति साहुभवं ।। २५ ।। एयं च जहा सो एस, अम्ह सूरी भविसु दासेरो । देवभवे सब्वेहिं, जं जाणियमेयमासि धुवं ॥ २६ ॥ तारिसनाणनिहाणं, तारिसतरवारितिक्खतरकिरिओ । तारिसपावियआयरियपयविसेसो गुणिजणेसो ॥ २७ ॥ तहवि अपावियसम्मत्त तत्तलेसो उवज्जियकिलेसो । भवअडविअडवतो, पत्तो दुत्थं इय अवत्थं ॥ २८ ॥ अहह अहो माहप्पं, जिणवयणाऽसदहाणदाहस्स । जं तह पयवी पत्तो वि एस एयारिसो जाओ ।। २९ ।। किंच“ धत्तामेतां कृशतरतनुश्रीप्रशस्यां तपस्यां, सत्या मत्या वहतु विहितब्रह्मनिष्ठां प्रतिष्ठाम् । व्याख्यानाख्यामुपकृतिमपि प्राणिनां पा (त्रा) तु कोsपि, श्रद्धा शुद्धा यदि न हृदये तथा सर्वमेतत् ” ||३०|| अइकरुणाए दाऊण दव्वजायं जहच्छियं तेहिं । करहबराओ सो पामराहिं मोयाविओ तुरियं ॥ ३१ ॥ एयाउ चेव उग्गय-उदग्गवेरग्गकारणवराओ । संवेगाssवेगाओ, गरुयविवेगप्पसंगाओ ॥ ३२ ॥ परिचत्तकामभोगा, सयंवरा मंडवंपि मोत्तूण । सूरीण पायमूले सिरिअज्जसमुद्दनामाण ॥ ३३ ॥ पव्वज्जं पडिवज्जिय, सज्जियउज्जलमहाविभूईए । अचिरेण चेव संसारसागरं तरिस्संति ॥ ३४ ॥ इति अंगारमर्दकाचार्य कथा ||
गाथाक्षरार्थश्वायम् —' अंगारजीववहउ ' ति । अङ्गारा एवं तद्बुद्धया जीवाः प्राणिनस्तेषां वधकः पादपातप्रमर्दनोत्पद्यमानक्रमसत्कारतोषात्तन्मध्ये प्रसभं प्रसर्पणादङ्गारजीववधकः । सो ' उग्गभवसमुद्दे' भ्रमन्निति शेषः । शेषं सुगमम् ॥ १६९-७० ॥
ननु कथमयमाचार्यपदप्राप्तोऽप्येवं क्लिष्टपरिणामोऽभूदुच्यते —भवाभिनन्दित्वात् । अत एवाहसंसारखंचणा नवि, गणंति संसारसुअरा जीवा । सुमिणगएणऽवि केई, बुज्झति पुप्फचूला वा ॥ १७० ॥ संसारे वञ्चनाः सल्पविषयसुखगृद्धानां नारकादियातनास्थानप्राप्त्या विप्रलम्भनास्ताः । नापि नैव गणयन्त्या कलयन्ति संसार
अंगारमर्द
काssचार्यकथा ।
11 328 11