________________
मेघकुमारकथा ।
उपदेशमाला
|| पि जइयव्वमेव सव्वेहिं वि जईहिं ॥ ३१ ॥ इत्यार्यमहागिरि कथा ॥ किंचविशेषवृत्तौ रूवेण जुन्बणेण य, कनाहि सुहेहिं वरसिरीए य । न य लुम्भंति सुविहिया, निदरिसणं जंबुनामुत्ति ॥ १५३ ॥
उत्तमकुलप्पसूया, रायकुलवडिंसगाऽवि मुणिवसहा। बहुजणजइसंघट्ट, मेहकुमारु ब्व विसहंति ॥ १५४॥ ॥३७१ ॥
जंबू नाम कथानक-"संते वि कोवि उज्झई" ॥३७॥ इत्यत्रोक्तमेव । उपदेशान्तरमाह-"उत्तम" गाहा । 'रायकुलवडिंसगावि' Niत्ति-राजकुलावतंसका अपि प्रधानतया तत्तिलकभूता अपीत्यर्थः ॥ 'मेघकुमाराख्यानकं ' चैतत्-. हा उत्तंगचंगपासाय-पंतिपूरियनहंगणाभोगं । रायगिहं नामेणासि, नयरममरालयसमाणं ॥ १ ॥ तत्थासि सेणिओ नाम, नरवई
पुहइपायडपयावो । नियभुयअब्भुयआलाण-खभथंभियजयसिरिओ ॥ २॥ अनणुगुणधारिणीधारिणित्ति पाणप्पिया पिया तस्स । पव्वणरोहिणिरमणाणुगारिरमणीयमुहसोहा ॥ ३॥ सा सुहसुत्ता सेजातलंमि पासइ कयाइ सुमिणमि । रययगिरिगोरगरुयंग-चंग
मइचारुचउदंतं ॥ ४ ॥ नियवयणे पविसंत, सिंधुरमुध्धुरकरग्गगलगजि । तक्खणमेव विउद्धा, मुद्धा बुद्धाऽरविंदमुही ॥५॥ 6 सेणियसमीवमुवगम्म, कोइलाऽऽलावकोमलगिराए । साहेइ सामि! सुमिणो, मएऽज निसि एरिसो दिवो ॥६।। तस्स फलसाहणेणं,
पसीय एसो सहावबुद्धीए। आलोइऊण साहेइ, सायरं तुह पिए! होही ।। ७ । कुलमउलिमणिकुलकप्पपायवो कुलकमागयनिहाणं । पुत्तो सुपवित्तचरित्त-वित्तिसंपत्तकित्तिभरो ॥ ८॥ इय जंपियाऽवसाणे, विसज्जिया सा गया स सेज्जाए। कुसुमिणदसणसंकाए, मुक्कनिदा निसासेसं ॥९॥ धम्मियकहाहिं संखुजलाहिं चित्ताहिं ताहिं नेइ. सुई । पत्ते पभायसमए, सुमिणवियाणगजणे अट्ठ ॥१०॥ | सद्दावइ नरनाहो, कओवयारे सुहासणासीणो । उच्छाहाओ पुच्छइ, सव्वे जह एय सुमिणस्स ॥११।। धारिणिदेवीदिदुस्स, किं फलं
ते वि सुमिणसत्थाई । निययाई परोप्पर-मूहिऊणमुप्फुल्लमुहकमला ॥ १२ ॥ भासंति सामि ! माया, जिणाण चक्कीण करिबराईए । NI सुमिणे पासेइ इमे, चउदस सुमहल्लकल्लाणे ॥ १३ ॥ गयवसहसीहअभिसेय-दामससिदिणयरं झयं कुंभ । पउमसरसागरविमाण
ecenezzrezoezaemocra
RECORDERecrocacancer
॥३७१ ॥