________________
उपदेशमालाविशेषवृत्तौ
CCRORDPeerame
वियं । निरूविया निरंतरमारक्खिया भणिया य जो एयंमि सीहासणे ठाइ सो सज्जो मारणिज्जो। पयट्टिओ सो अणिवारियप्प
वैरे परशुसरो सत्तागारो। अन्नया सुभोमेण जणणी पुच्छिया । अम्मो किमेत्तिओ च्चिय लोगो इय उडवकाणणपमाणो। अहवा अन्नत्थ वि कोवि कत्थई अस्थि विच्छिन्नो ॥ ग्रं० ८०००।। तओ तीए तस्स कहिओ सवित्थरो हत्थिणाउरे कत्तवीरिय-परसुरामाण परोप्परं
राम-सुभूम पिउपरिवाडिओ वेरभावो जाव पन्नसालाए पच्छन्नाए मे तुम जाओ त्ति । ता तंपि वच्छ ! पच्छन्नो अच्छिन्नमच्छसु, मा नाम
चक्रिकथा। रामपरसुध्धुरधाराकरालजालाजालस्स अतिही भविस्ससि । तं सोऊण सप्पिवासं तावसाईहिं वारिजंतो वि अहिमाणेण पहाविओ पत्तो हत्थिणारं । गओ सत्तागारे भोयणाऽऽसाए जावऽजवि न पावेइ भोयणं, ताव निसन्नो सीहासणे, मुक्ककंदसद्दा नट्ठा वाणमंतरी । तओ ताओ दाढाओ पायसीभूयाओ अँजि पवत्तो। एत्थंतरंमि उक्खित्ततिक्खखग्गुग्गमोग्गरम्गकरा पाहरिया पहरे लग्गा पोढप्पहारेहिं । विज्जाहरेण विजापहावओ तेण ते पडिक्खलिया । अवगयवुत्ततो तो, सयं स पत्तो परसुरामो ॥ २६ ॥ सन्नद्धबद्धकंकडकडप्पउप्पाडियासिसुहडेहिं । हरि-करि-रहेहि रहिएहिं, संजुओ सजिएहिं लहुं ॥ २७ ॥ अइनिसियसरपरंपरपहारपारंभउब्भडा सुहडा ।। २८ ॥ विज्जाहरेण सद्धिं, जुझंता जाव अच्छंति । ताव सुभोमकुमारेण, पायसो पायसो रसालो सो। भुत्तो तित्तो जाओ, जाहे जोएइ जुझते ॥ २९॥ पेक्खिय पलायमाणं, रामो सेन्नं विसन्नवुन्नमुहं । पसरेइ परसुमुग्गिरिऊण जालाजडफडालं ॥ ३०॥ कुमरस्स कूरदिट्ठीए, दिदुओ निठुरो वि स कुठारो । जलणो व्व जलुप्पीलागमेण अचिरेणमोल्हाणो ॥ ३१ ॥ ततः प्रोक्तमन्योक्त्या कुमारेण-यत्तद्गर्जितमूर्जितं यदपि च प्रोद्दामसौदामिनीदामाडम्बरमम्बरे विरचितं यदूरमत्युन्नतम् । तेषां पर्यवसानमीदृशमहो जातं यदम्भोधर ! द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ताः पयोबिन्दवः ॥ ३२ ॥ ततः-भक्खियखीरीउक्खिवइ, खिप्पमुष्पित्थमंथरो कुमरो। जा थालं ता तं देवयाहिं विहियं महाचकं ॥ ३३ ।। परिपूईऊण पन्जलिय-जालामाला
IN||३६८॥ करालधारालं । स खिवइ सम्मुहर्मितस्स, तस्स तं सम्मुहं सहसा ।। ३४ ।। ता तालविसालफलं व, सीसमेयम्स महियले पडियं । गयणग्गाओ मुक्का, अमरेहिं महाकुसुमवुट्ठी ।। ३५ ॥ जय जय अट्ठमचकित्ति, सहसंदब्भदब्भगब्भालो। सुरविसरपाणिपहणिय
Deceozpeezarezeerepepemperoen