SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥ ३६७ ॥ एवं च धम्मचोरिय-चावल - विलुद्धाए मुद्धाए जाओ अंगजाओ । भयलज्जाईहिं न एइ आसमे । जमदग्गिणा गंतूण सयमेवाssणीया सपुत्तिया अपणो पासे । मुणियवत्तततत्तेण तेण रामेण पिउपञ्चणीया दुब्विणोया दुस्सीलायत्ति सपुत्ता वावाइया सा परसुणा । सुयं तीसे भगिणीए जहा रामेण रेणुया जणणी वावाइयत्ति, सिट्रुमेयमणंतवीरियराइणो, तओ तेणागंतूण तस्सासमो विणासिओ । गावीओ घेत्तूण पहाविओ स नयरामिमुहं । अवगयवृत्तंतेण रामेण पच्छा पहाविऊण जालाजालकरालेण परसुणा छिन्नमुत्तमंगमणंतवीरियस्स । कत्तवीरिओ से पुत्तो राया जाओ । तारापमुहंतेउरेण सह रज्जमणुहवंतस्स तस्स वोलीणो कोइ कालो । अन्नया मे ताओ मारिओ रामेणं ति सुमरिऊण गंतूण मारिओ जमदग्गी, तेण तंपि परसुरामेण वावाईऊण सयमहिट्ठियं रज्जं । तारादेवी आवन्नसत्ता भउब्धंता पलायंती तावसासमं गया । अपार करुणाकूवारेहिं नायतत्तेहिं ताव सेहिं अब्भुवया तावसी मज्झगया पालेइ गब्भं । पसवंतीए तीए मुद्देण पडिओ गब्भो भूमिए । भूमिं दंतेहिं दड ) संतो दिट्ठोत्ति दिन्नं से नामं 'सुभोमि'त्ति | सो तत्थ तावसकुमाराकारधारओ सव्वओ गोविजमाणो संवड्ढइ । रामस् य परसू जत्थ जत्थ खत्तियं पेक्खइ तत्थ तत्थ जलइ । अन्नया आसमासन्नेण वोलेमाणस्स पज्जलिओ परसू । पुच्छिया तेण तवसा । कहेह को एत्थ अस्थि तुम्हाणमंतिए खत्तिओ त्ति । तेहिं भणियं वयमेव खत्तिया हिथावत्था हो । एवमणेण सत्तवारा कया धरिती निक्खत्तिया । हणिय ते खत्तिय खत्तिउप्पाडियदाढाणं भरियं थालमेगं । इओ य सयलकज्जसज्जाण वज्जविज्जावारधारिणो मेहनायविज्जाहरस्स पउमसिरीए कुमारीए सूभोमो भत्तारो भाविचक्को निमित्तिणा आइ । ओ सो तप्पभिइ तं ओलग्गिउं लग्गो । तं परिग्गहिओ य निग्गहिज्ज माणविग्धसंघाओ देहोवचएणं अविकलसकलकलाकलावेण य वड्ढि - उमाढत्तो । अन्नया रामेण नेमित्तिओ पुच्छिओ । कत्तो मे मरणं ति । तेण भणियं जो तुह सीहासणासीणो एयाओ पायसीभूयाओ भुंजिस्सइ तत्तो ते भयं । तओ तज्जाणणकारणेण कम्मि वि महासत्तागारे पुरो परिट्ठियदाढाविसालथालं नियसीहासणं ठा बैरे परशु राम-सुभूम चक्रिकथा | ॥ ३६७ ॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy