________________
उपदेशमाला
विशेषवृत्तौ
३६३ ॥
जिणाणमाणा, चरियं मह एरिसं अन्नस्स । जायं आलप्पालं, एयं (अव्वो) दूरं विसंवयइ ॥ १७० ॥ जाणिय जिणवयणस्स वि मोहसल्लसल्लियमणस्स । इहपरलोयविरुद्ध, चरियं मह केरिसं जाये ॥ ७१ ॥ सुबन्धुं स्मृत्त्वा च - स्वधर्म्मपीडामविचिन्त्य योऽयं, मत्पा शुद्धयर्थमिह प्रवृत्तः । न चेत्क्षमामप्यहमस्य कुर्यां मत्तः कृतघ्नो वद कीदृशोऽन्यः ॥ ७२ ॥ किंच — जे केइ भए जीवा, इह परजम्मेसु दुक्खमाणीया । ते मह खमंतु सव्वे, खमामि सव्वेसिमहर्यपि ॥ ७३ ॥ अहिगरणाइ जाई, पसज्जमाणेण रज्जकसु । विहियाई पाववसगेण, ताई तिविहेण चत्ता ॥ ७४ ॥ जह जह करीसजलणेण, तस्स धन्नस्स दज्झइ देहो । तह तह पलयं पार्वति, कूरकम्माई कम्माई || ७५ || सुहभावणापहाणो, पहाणपरमेट्ठिमंतसरणपरो । अचलियसमाहिचित्तो, पसमभाव समपत्तो ॥ ७६ ॥ उववन्नो सुरलोए, भासुरबोंदी महिडिओ देवो । सो पुण सुबंधुसचिवो, तम्मरणाणंदिओ संतो ॥ ७७ ॥ अबसरपत्थियपत्थिव-विइन्नचाणक्कमंदिरंमि गओ । पेच्छइ पवरोवरयं, तालियनिविडुब्भडकवाडं ||७८|| तस्सऽत्थवित्थरो एत्थ, अत्थि इय फाडिउ कवाडाई | निच्छूढा मंजूसा, ता जावऽग्धाइया वासा ॥ ७९ ॥ दिट्टु च भुज्जलिहियं सम्मं अत्थो वि जाणिओ तस्स । तो पश्चयत्थमेक्को, वासे अग्घाविओ पुरिसो ॥ १८० ॥ भुंजाविओ य विसए, गओ य सो तक्खणेण पंचतं । एवं विसिट्ठवत्थुसु, सेसेसु वि पच्चओ विहिओ ॥ ८१ ॥ हा तेण मएण वि मारिओ म्हि इय परमदुक्खसंतत्तो। जीयट्ठी स वराओ, सुमुणि विव ठाउमारद्धो ॥ १८२ ॥ इति चंद्रगुप्तचाणक्यमंत्रीकथा || निजकद्वारमधिकृत्याह
निययाऽवि निययकज्जे, विसंवयंतम्मि हुति खरफरुता । जह रामसुभूमकओ, बंभक्खत्तस्स आसि खओ ॥ १५१ ॥ 'निजका ' अपि बन्धवोऽपि निजकार्ये विघटमाने भवन्ति खरपरुषा ' -अतिकर्कशाः । यथा राम- सुभूमकृतो ब्रह्मक्षत्रस्य समाहारे द्वन्द्वैकभावादासीत् क्षयः । इह च यथायोगं सम्बन्धो रामकृतः क्षत्रक्षयः । सुभौमकृतस्तु ब्रह्मक्षयः इति । तत्कथा पुनरियम् —— वसंतउरे नयरे अग्गियनामा एगो दारगो सो य सत्थेण सद्धिं संतरे संकमंतो तओ भट्ठो गओ एगं तावसाssसमं दिट्ठो
चन्द्रगुप्तचाणक्य
कथा ।
॥ ३६३ ॥