________________
॥ ४३ ॥
प्रान्ते मतिमान्यादनवधानतो वा क्षयोपशमवैचित्र्याद् वस्तुतत्वप्रतिपादने शास्त्र - परंपरा - सत्पुरुषोपज्ञेतिह्यविरुद्धं वोल्लिखितं सर्वस्य तस्यात्मशुद्धये मिध्यादुष्कृतदानपूर्वकं विज्ञप्तिं कुर्वे । ' गच्छतः स्खलनं क्वापि० ' न्यायानुसारमुपेक्ष्य भावितादृशक्षतिरोधनार्थं कृपया सूचयितव्योऽयं महाभाग पुरुषावतंसचरणाविंदमिलिन्दायमानः जनः । प्रान्ते चैतदुपक्रमणिकायां विनिर्दिष्टमहत्त्वस्योपदेशमालाग्रन्थस्य विविधतत्वव्यावर्णन पराया एतद्विशेषवृत्तेश्च विविधात्मशक्तिसमुज्जृम्भकनानापदार्थानवबुध्य सद्धर्माराधनायां च तानुपयुज्य कर्मनिजरार्थक मुमुक्षुप्रवृत्तित्रातस्य फलेग्रहितायै सत्प्रयत्नं भावुका भव्यजन्तवः कुर्युरिति शुभाशंसा देवगुरुकृपातः सफलतरा भवतु इति । वीर सं. २४८४, वि सं. २०१४ श्रम सङ्घसेवकः द्वी श्रा. कृ. ८ शनिवासर:
जैन उपाश्रय भटेवापार्श्वनाथ तीर्थम्
चाण स्मा ।
पू. आ. श्री चन्द्रसागरसूरिवरशिष्याबतंसश्रीधर्मसागरगणिव रशिष्याणुः मुनिश्री अभयसागरः ।
पछीथी थयेल सहायक ग्राहक महाशयो :
१०००) श्री शान्ताक्रुझ तपगच्छ जैन संघ ज्ञान खातामांथी.
नकल
ग्राहक
२५ श्री गोडीजी महाराजनी पेढी ज्ञानसमिति मुंबई
१० देवकरण मुलजी जैन देरासर पेढी ज्ञानखातामांथी, मलाड मुनिश्री मनोज्ञसागरजीनी प्रेरणाथी.
२० मलाड श्रावक भाइओ तरफथी. मुनिश्री निर्मलसागरजीनी प्रे.
नकल
ग्राहक
५ मातुश्री शान्ताबेन रतिलाल धीया ह: रसिकलाल, मलाड मुनिश्री बलभद्रसागरजीनी प्रेरणाथी.
५ वकील सोमाभाइ पुनमचंद, कपडवंज मुनिश्री महाभद्र सागरजीनी प्रेरणाथी.
उपक्रमः ।
॥ ४३ ॥