________________
उपदेशमालाविशेषवृत्तौ
॥ ३३९ ॥
हुति रमणीओ । ता सव्वपत्थणो पत्थिवो, स किज्जउ पयप्पणओ ॥ ९ ॥ परिभाविऊण भूवो, भणेइ कन्नं न हया अम्हे | वाहियकुलंमि देमो, जहागयं जाह तो तुब्भे ॥ ११० ॥ जहवत्ते वृत्तंते, वृत्ते गंतूण तेहिं एगते । हिययनिहित्तंगारोव्व, भंभसारो अहेसि दृढं ।। ११ ।। भवणं भवणाउ वर्ण, वणाउ सयणाउ सयणमलियइ । तत्तसिलायलघोलिरमच्छोन्व रई न पावइ ॥ १२ ॥ अपि च-क्षीरान् हारानपहर किर क्लान्तिमुद्राजलार्द्राः, क्षुद्रं चन्द्रं क्षपय, शमय क्लेशपालीमृणालीः । तापव्यापत्प्रतिहत रतिः श्रेणिकः स क्षितीन्द्रो, जल्पन्नित्थं नयति नियतं लक्षयामास्त्रियामाः || १३ || अभयकुमारो दुव्वार-दारुणं दाहदूसहं दुक्खं | सुणिऊण सेणियं धीरबेइ तं तेऽहमप्पे ॥ १४ ॥ वीसत्थसत्थसुपसत्थ- सुत्थचित्तेहिं देव ! तुब्भेहिं । होउं कइवयदिवसाणि, सव्वहा वोलीयव्वाणि ।। १५ ।। विविहोवायगवेसणपरायणो पायडित्तु गुडियाहिं । सरवन्नभेयकारीहिं, वग्गुवाणियगरुवमयं ॥ १६ ॥ पत्तो वेसालीए, रायदुवारंमि रम्महमि । विक्किणई, सुगंधदव्वाणि दिव्वाणि ॥ १७ ॥ फलगे अब्भुयभूयं, सेणियरूवं लिहाविडं हट्टे | तिक्कालं कुसुमाईहिं, पूयए संभमन्महिओ ॥ १८ ॥ तत्थ सुजेादासीण, देइ गंधाणि बंधुरबहूणि । आवज्जियचित्ताओ, ताओ वि तहिं सया इंति ॥ १९ ॥ पुच्छंति कस्स एसा, मुत्ती पुइज्जए पयत्तेण । सो भणइ सामिणो सेणियस्स सव्वंगचंगस्स || १२० || मणुसु विकिरुवं, अवो एयारिसंपि संभवइ । अयमाह को लिहेडं, तं सक्कइ एस अंसोत्ति ॥ २१ ॥ गंतूण ताहिं तं सव्वमेव कहियं तहा सुजेट्ठाए । तो आणावइ तं चित्तफलये आयरेणं सा ॥ २२ ॥ गंतूण ताओ मगति, जाव नियसामिणीकए ताव । अभओ भणेइ चिंतामणिमेयं किमहमप्पेम्मि ॥ २३ ॥ तुह सामिणीए किं नाम, आयरो अस्थि नत्थि वा एत्थ | को जाणइ तो उवलं, कह माणिक्केहिं खेल्लेमि ॥ २४ ॥ गतूण सामिणीए, सव्वं तं ताहिं तारिसं कहियं । देवगुरूणं सवहे, विवि काऊण तो तीए || २५ || तह ताओ पत्तिज्जाविऊण बहुमाणमायरं गरुयं । संभालाविय तस्साणयणत्थं पुणवि पट्ठविया ॥ २६ ॥ कहिए तहेव तासिं, अभओ अप्पिस तीए ताओ वि । अणिमिसनयणा जाया, सा तं पिक्खतिया चेव ॥ २७ ॥ फलगे चित्तं तं ताव, तीए जं झाइ तंपि खलु चित्तं । तह ताणमेगभावो, जं जाओ तं किमच्छेरं ॥ २८ ॥ सा सुन्ना संजाया, पेक्खंति
ज्येष्टया श्रेणिकचित्रनिरीक्षणम् ।
॥ ३३९ ॥