________________
उपदेशमालाविशेषवृत्तौ
॥ ३३७ ॥
सा अप्पिया तेसिं ॥ ६८ ॥ सुचमक्कियचित्तेहिं, अभयकुमारं पहाणपुरिसेहिं । सह नेऊणं सा रायमुद्दिया अप्पिया रन्नो ॥ ६९ ॥ मइमाहष्पमणप्पं, एयं कस्सत्ति पुच्छिए पहुणा । अभयकुमारं ते दंसयंति पणमेइ सो नित्रं ॥ ७० ॥ किं खीरकंठसिसुणो, बुद्धी एसा इमस्स भो सच्चं । किमसच्चं पिच विज्जइ, पुरओ सिरिदेवपायाणं ? ॥ ७१ ॥ असरिससहसा संजायतोसपे ऊस बुद्धिदिट्ठीए । निज्झाइऊण निवई, पुच्छर को वच्छ ! तं कत्तो ।। ७२ ।। पभणइ अभओ मंडलिय-चंड कोदंडदंडपाणिम्मि । तई सइ मग्गिज्जइ जो, रणंमि वीरे (वेरी) हिं पहु ! सोऽहं ॥ ७३ ॥ चिन्नायडाउ अज्जेव, देवपायाण पज्जुवासाए । अहमिह पत्तो सुपसन्न - पुव्वपुन्नप्पभावेण ॥ ७४ ॥ परिभाविऊण पण्होत्तरस्स परमत्थमाह पुहईसो । अभयकुमारो नामेण, नूण तं वुच्चसे वच्छ ! ||७५|| विविन्नायडंमि नयरंमि, कस्स पुत्तो सि कहसु एयं मे । सेट्ठिस्स सत्थवाहस्स, रायपुत्तस्स वा तुरियं ॥ ७६ ॥ अभओ भ मायाए, मज्झ पुच्छंतयस्स इय कहियं । असणिकणनिठुरो, दूरदेसिओ कोइ ताओ ते ॥ ७७ ॥ सवियक्कमणो पुच्छर, निवो तहिं मुणसि भद्दसिट्ठि किं । जाणामि अहं सव्वंपि, को वि मं पुण न जाणेइ ॥ ७८ ॥ तस्स सुणंदा धूयाऽऽसि, तीए कुसलं किमत्थि किं जायं । कुसलं तीए पुत्तो, खलखंडेणं च किणिओऽहं ।। ७९ ।। इय चित्तउत्तिजुत्तीहिं मइविसेसेण पुत्तपेम्मेण । राया रंजियहियओ, धरइ तमादाय उच्छंगे ॥ ८० ॥ चुंबेइ मत्थए वार - वारमालिंगए नियंगेण । भणइ विणा मह जायं, जायइ कस्सेरिसा बुद्धी ॥ ८१ ॥ किंच - " श्रियः प्रसूते विपदो रुणद्धि, यशांसि दुग्वे मलिनं प्रमार्ष्टि । संस्कारशौचेन परं पुनीते, शुद्धा हि बुद्धिः कुलकामधेनुः ||८२||" सा कत्थ अस्थि पुत्तय, ! ते माया नयरबाहिरुज्जाणे । सयमेव मए गंतुं, पवेसियव्वत्ति उट्ठेउं ॥ ८३॥ वद्धावणयं उध्धूयधयवडाडोयपायडं नयरे । कारइ वंदणमालाविसालतोरणमवणिनाहो ||८४|| सा जाणियवृत्तंता, सिंगारं सारमायरइ जाव । पुरओ पत्तो पत्तो, वारेइ अम्ब ! अलमिमिणा ||८५ || पावासुयवेसो चेव, सोहए माइ ! कुलपसूयाण । भत्तारविउत्ताणं । तहत्ति तीए वि तं विहियं ॥ ८६ ॥ सयमग्गमग्गणेणं, पवेसिया सा कणेरुयारूढा । उच्छंगीकयअभएण, राइणा कुंजरगएण ॥ ८७ ॥ अंतेउरपवरे मंदिरंम्मि खित्ता परो उ पासाओ । अभयकुमारकुमारस्स, अप्पिओ अप्पणो सविहे ॥ ८८ ॥ भगिणीए
58004 अभयस्य
मात्रा सह
पितृगृहमागमनम् ।
॥ ३३७ ॥