________________
A
उपदेशमालाविशेषवृत्तौ
॥ ३२३॥
केरिसो एस तुज्झ वावारो। अन्नो वि कोवि किं कुणइ, एरिसं ही महापावं ॥ १७ ॥ सह दइयाए दारिद्दियस्स हच्चा दियस्स गुरुपावं । गभस्स जा हवा, पावोबरि चूलिया एसा ॥ १८॥ इहलोए काउरिसत्तपडहओ तिहुयणे वि बजेहि । परलोए निर
क्षमायां दृढयगइत्ति, केरिसो अहह ववसाओ ॥ १९ ॥ सो नरु लहु म नर जम्मारउ, लठ्ठवि गम्भि गलेविणु हार । पंचमहा पावाह
| प्रहारिकथा । जु एक्कु वि, करइ कयाइ कोइ सासंकुवि ॥ २०॥ अहहेतद्दुःकर्मकर्मठस्य धिग्मे बाह्मण्यम् । यद्वा ब्राह्मण्येऽपि, न किंचिद्यत उक्तम् ।। २१ । निःसीमा विषयेषु वृत्तिरथ च स्तुत्येषु रेखा परा, तृष्णासर्पशतेऽप्यथ प्रथमता मध्ये सतां निस्तृषाम् । क्रोधःस्त्रीशिशुघातकस्तदपि चावध्येषु धौरेयता, विप्राणां ललिताय दुस्तपतपःप्राप्याय नित्यं नमः ।। २२ ॥ ता किं हणेमि एएण, चेव अप्पाणमप्पणा असिणा । उन्भडउब्भियकुंतेसु, अहव झंपं पयच्छेमि ॥ २३ ॥ सविगप्पकप्पणाहिं, पजत्तमिमाहिं अहव | पुच्छेमि । निश्चलपच्चलसद्धम्ममम्मरम्मे महामुणिणो ॥ २४ ॥ तो वणमझे निस्संगचंगउस्सग्गसंठिए साहू । पुच्छइ पासे गंतुं, IN पडियारं सकियपावस्स ।। २५ ॥ किं नाम सामि ! मारेमि, एगमिय पावपुन्नमप्पाणं । पारियकाउसग्गो, एगो तो भणइ ताण मुणी ॥ २६ ॥ भो भो न जुत्तमेयं, छटुं अपव्वहो महापावं । मइलंबरं न सुज्झइ, धोयं मसिमिसियजलेण ।। २७ ।। घयपुन्नपुन्नअन्नेण, किं नु दिनेण खिज्जइ अजिन्नं । निव्वायलंघणाईहिं, चेव तं खलु खयं जाइ ।। २८ ।। पाणप्पहाणपावं, खिज्जइ पाणिव्वहाई विरईए । सा पुण सिज्झई निरवजसंजमुजोगजुत्तस्स ॥ २९ ॥ भवसयसहस्ससंचियपावप्पवंचपणासणे पउणा । सिवसो. | क्खरुक्खकदो य देवदेवस्स दिक्खेयं ॥ ३० ॥ तव्वयणाणतरमेव, तेण पव्वज्जिऊण पडिवन्नो । दुरणुचरो इयराणं, नियमो निरव
गहो एसो ॥ ३१ ॥ सुमरेमि जमि कंमि वि, दिणमि एयारिसं महापावं । भुंजेमि तंमि नाहं, असणाइचउव्विहाऽऽहारं ॥३२॥y विहरिस्सं नो कत्थइ, अन्नत्थाहं कुसत्थलं मोत्तुं । नो पम्हुसेइ पावं, जेणेयं लोयवयणेहिं ॥ ३३ ॥ एत्थ पुरे पहणता, मं पावं मुद्विजटिलेठूहिं । पउरा गरहेमाणा य, मज्झ कम्मं खविस्संति ॥ ३४ ॥ इय चिंतिऊण तत्थेव, विहरए पामरेहिं हम्मंतो। रे पाविट्ठ ! जई कह, तं जाओऽसि त्ति वुच्चंतो ॥ ३५ ॥ अहियासितो दूसहबावीसपरिसहाण पारंभं । उवसम्गवग्गसंसगउग्ग
सा पुण_सि
अजिन्नं । निव्यायलंपणा. मइलबरं न सुझइ, पापा