SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ उपदेशमालाविशेषवृत्तौ ॥३२१॥ संयमनरर्थ्यककारणानि । ZARCORPORDCRac Decececorrecoramaeeo हाला-हलं हालाहला सड्ढी ॥ ७ ॥ स कयाइ विहरमाणो, सावत्थीए पुरीए संपत्तो। कुंभारीए हालाहलाए सालाए संवसइ ।।८।। चरियमिओ नेअब्वं, इमस्स जयसामिणो कुसीसस्स । आयरियभत्तिरागो, इय गाहाए जहा भणियं ॥९।। इति गोशालककथा ॥१३०॥ कलहणकोहणसीलो, भंडणसीलो विवायसीलो य । जीवो निच्चुज्जलिओ, निरत्ययं संयम चरइ ॥ १३१॥ जह वणदवो वणं दवदवस जलिओ खणेण निद्दहइ । एवं कसायपरिणी, जीवो तवसंजमं दहइ ॥ १३२ ॥ परिणामवसेण पुणो, अहिओ ऊणयरओ व हुज्ज खओ। तहवि ववहारमित्तेण, भणइ इमं जहा थूल ॥ १३३ ॥ फरुसवयणेण दिणतवं, अहिक्खिवंतो अ हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणतो अ सामण्णं ॥ १३४॥ अह जीविअं निकितइ, तूण च संजमं मलं चिणइ । जीवो पमायबहुलो, परिभमइ य जेण संसारे ॥ १३५ ॥ अक्कोसणतज्जणताडणा य अवमाणहीलणाओ अ। मुणिणो मुणियपरभवा (पहा) दढप्पहारिव्य विसहति ॥ १३६ ॥ कलहनं '-राटीकरणम् । क्रोधन-स्वपरयोः क्रोधजननं ताभ्यां शीलं-समाधानं यस्य स तथा । ' भण्डनशीलो'-लगुडादियुद्धसमाधिमान् , ' विवादो'-राजकुलादौ व्यवहारस्तच्छीलश्च शेषमुत्तानार्थम् ॥ १३१ ॥ कुतस्तस्य संयमनरर्थक्यमित्याह-“जह" गाहा दवदवस्सत्ति-सत्त्वरतरम् ॥१३२॥ साम्प्रतं परुषवचनादिकार्यैस्तपसंयमविनाशे यत्तं विवक्षुस्तावत्सम्बन्धगाथामाह-"परिणा" | गाहा । यद्यपि निश्चयनयात्परिणामवशेन तीव्रमन्दा व्यवसायाऽऽयत्ततया प्रतिपादयिष्यमाणत्वात्तपः संयमक्षयादधिक ऊनतरो वा तयोः क्षयो भवेत्तथापि व्यवहारनयाश्रयणात् यथा स्थूलं किंचिदेतद्भण्यते ॥ १३३ ॥ किमेतदित्याह-" फरुस " गाहा । “अह" गाहा । 'परुषं '-कर्कशं वचनं तपःसंयमोपलक्षणं । 'अधिक्षेपो-जात्यादिमिहीलना । 'शपनम्'-आक्रोशनम् । 'घातो'-यष्ट्यादिताडनम् । ‘निकर्त्तनं'-छेदनं जीवितस्य मारणमित्यर्थः ॥ १३४-३५ ॥ एवं कषायस्वरूपं ज्ञात्वा मुनयः किं कुर्वन्तीत्याह-“ अक्कोसण" e meopeecre |॥ ३२१॥
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy