________________
॥ ४०
॥
श्रीधर्मदासगणिवराः एतदुदन्तसमर्थकवर्णनं गा. ४५०-५१ मध्ये कृतवन्त इति । गाथा २९ वृत्तौ सिद्धान्तमर्मावगाहिवृत्तिकृद्धिर
उपक्रमः। तिशयितज्ञामप्रसरैरद्भुततरं लवसत्तमदेवानां व्याख्यानं कृत मस्ति ।
श्रीभगवतीसूत्रे (श. १४३-७ सू. ५२५) वर्णितानामेतेषां लवसप्तमदेवानामीदृशी व्याख्यां श्रीअभयदेवसूरयोऽपि न व्यावर्णयन्ति । कि बीजं भवेत् १ तत्तु ज्ञानिगम्यं, परमेषोऽथों वृत्तिकृतां गुरुगम्यो हि सैद्धान्तिकविचारपरिपोषितस्तु भवेदिति श्रद्धा सबलप्रमाणान्तरं विना मान्यतारूपैवाऽवतिष्ठते । अद्भुततमस्यान्तराध्यवसायश्रेणिरहस्योद्बोधकस्यार्थस्य मूलाधिगत्यै प्रयत्नः करणीय एव विद्वद्भिः, परं सामान्यतः नवीना चेयं व्याख्याऽऽपाततः समेषां चित्तमाकर्षेदेवेति ।।
गाथा ३१ वृत्तौ श्रीब्रह्मदत्तचक्रिणः प्राकृत-संस्कृतापभ्रंशभाषानिबद्धा हि बृहती कथा (५५६ श्लो मिता) उपदेशप्रचुरा रमणीयाsवधारणीया च । गाथा ३७ वृत्तौ सुदृढवैराग्यभावपोषकं धर्ममाहात्म्यख्यापकं श्रीजम्बूस्वामिचरित्रं संस्कृत-प्राकृतापभ्रंशभाषानिबद्धं गद्यपद्यमयं मुमुक्षणामहर्निशमवधारणीयम् । एतस्मिंश्चरित्रे जम्बूस्वामिनं विषयरागिणं कर्तुकामया कनकसेनया कथितेालुस्थविराद्वयकथा विविधाद्भुतप्रसङ्गपूर्णा, कलिराजकथा (पृ. १६३-१६६) भाविपञ्चमारकघटनासूचिका सम्यगवधारणीया च । गाथा ४८ वृत्तौ श्रोवनस्वामिचरितं । गाथा ५९ वृत्तौ श्री स्थूलभद्रचरितं, गा. ९१ वृत्तौ श्रीमेतार्यमुनि(प्राकृत)कथा । गा. १४९ वृत्तौ श्रीश्रेणिकचरितं विविधविषयोल्लेखपरिपूर्ण सरसं च । २८० वृत्तौ नरकदुःखवर्णप्रसङ्गे वृत्तिद्भिः श्रोमुनिचन्द्रसुरीणां कस्याश्चिदनिर्दिष्टकृतेरुल्लेखः • यैरेषादिवराहxxx' श्लोकेन कृतोऽस्ति । गाथा ४३९-४० वृत्तौ दर्दुरदेवाख्यानकमतीव विस्तृतं श्रेणिकसम्यक्त्वपरीक्षा--कालसौकरिकान्त्यावस्थावर्णन-सुलसधर्मदृढतादिधर्मतत्त्वव्यवस्थापकं हृदयङ्गममस्ति । अन्यदपि विप्रकीर्ण बहुतात्त्विकं वर्णनं स्थाने स्थाने वर्तते, तत्तु सुज्ञवयवृत्तिर्विलोकनेनावधार्यम् । अन्यच्चास्यां वृत्तौ विविधसाहित्यरसास्वादप्लावितकथानां प्रचुरताऽल्पज्ञस्थूलबुद्धीनामपि
IN ॥ ४०॥ चञ्चूपाताय क्लप्ता । कासुचित्कथासु विद्वत्तापूर्णरचनासौष्ठवेन सरसकाव्यरसास्वादस्पृहयालूनां विदुषामपि पठनौत्सुक्यजनकं प्रकृष्ट
cornercornerconce
Reporner