________________
उपदेशमालाविशेषवृत्तौ
॥ २३९ ॥
॥ ८४ ॥ अवहीरियस उणरुओ, जा चिट्ठ ता पुणोवि बाहरइ । एसो तुम्हाणमहो, हत्थगओ अइगओ लक्खो || ८५|| संजाय - कोउगेणं, भणिओ चोराद्दिवेण सो गंतुं । जं अत्थि एत्थ तत्तं, भयरहिओ तं कहेसु तुमं ॥ ८६ ॥ कहियं कंबलरयणं, संतो • एत्थ अत्थि तो मुको। आगंतुं गणियाए, समप्पए जाव ता तीए ॥ ८७ ॥ गिहखालंमि निहित्तं निरिक्खमाणस्स तक्खणं तस्स । अहह कयं किं एयं स सोइरो तीए सिक्खविओ ॥ ८८ ॥ भयवं पवित्तदेहो, सीलालंकारभूसिओ तंपि । मह अइणूसंगेण, नूणमेयारिसो होसि ॥ ८९ ॥ ता तं एयं सोयसि, न उणो गुणरयणठाणमप्पाणं । ता इय गए वि भयवं, संभरसु पवित्तनियपयविं ॥ ९० ॥
किंच - “ सीलु सुनिम्मलु दीहकालु तरुणत्तणि पालिउ, झाणज्झयणिहिं पावपंकु तवचरणहिं खालिउ । इय हालाहलविससरिच्छिविसयास निवारहि, उज्जलवन्नु सुवन्नु धविउँ मा फुक्कई हारहि ।। ९९ ।। " अब्भसिउ धीर पईं नाणवरु आवज्जिउ मुणिगुणमहणु । ता संपइ उवसमि धरहि मणु, अवेइ तुरियड जर (जं)मरणु ॥ ९२ ॥ ता सुणसु भो महायस ! इंदियव सगस्स मत्तचित्तस्स । सिरिथूलभद्दमुणिणो का तुह सह तेण समसीसी ॥ ९३ ॥ 'अहो का काकानामहमहमिका हंसविहगैः, सहामर्षः सिंहरिह हि कतमो 'जम्बुककाम् । *यतः स्पर्द्धा कीदृक् कथय कमलैः शैवलततेः सहासूया सद्भिः खलु खलजनस्यापि कतमा ||९४ ||”
66
पेच्छसु मह भइणीए, सोहम्गखणीए रइवियद्वाए । पयडियमयणवियाराए, पइदिणं दढपन्नो सो ॥ ९५ ॥ बाओलीए मंदरगिरिव्व निकंपझाणथिरचित्तो । तिलतुसमेत्तंपि हु, नेव चालिओ अहह सुमहत्पा ॥ ९६ ॥ तं पुण मएवि अधिट्ठ- गुणसरुवाए खोहिओ एवं । ता पुरिसाणं पञ्चक्खमंतरं दीसए गरुयं ॥ ९७ ॥ तहाहि - " समरे मरंति जलणे, विसंति निवडंति गिरिसिर१- जंबुके भूवो D१ भु० तुकां बालानां २ बत A
तीव्रव्रताराधने स्थूलभद्र मुनिकथाः ।
॥ २३९ ॥