________________
उपदेशमालाविशेषवृत्ती
सुसमाचिलातिपुत्र कथा।
ननु तथा लुण्टाकः प्रविष्टोऽपि प्रभवः क्षणात्प्रतिबुद्ध इत्याश्चर्यम् ? नाश्चर्यम् , यतोऽत्यन्तक्रूरकर्माणोऽपि चिलातीपुत्रादयः प्रतिबुद्धा दृश्यन्ते इत्याह
दीसंति परमघोरावि, पवरधम्मप्पभावपडिबुद्धा । जह सो चिलाइपुत्तो, पडिबुद्धो मुंसुमाणाए ॥ ३८॥ गाहा स्पष्टा, सुंसुमा ज्ञातं तु यथा-उत्तुंगविसालेणं, सालेण समंतओ वि परियरियं । आसि सिरि खिइपइद्वियनयरं नयरंजियजणोहं ॥ १॥ दोसायरो ससंको, सकलंको वकओ ससी जत्थ । 'हसुसिओ परसु'सिओ य, केवलं विहविगिहनिवहो ॥२॥ तम्मि निवसेइ विप्पो, पयडो नामेण जन्नदेवोत्ति । सुयजाइमउमत्तो, जिणसासणखिसणासत्तो ॥३॥ जो जेण | जाओ जिप्पइ, सीसो सो तस्सऽवस्समेव भवे । इय विहियपइन्नो, निजिओ स वायमि खुडेणं ॥ ४ ॥ पव्वाविओ य जाओ, सुसाहुसंगाउ परिणओ धम्मो । नवरं मणे मणागं, न मेल्लए विप्पजाइमयं ॥ ५॥ भज्जा पुण पुव्वपरूढ-गाढपेमाणुबंधदोसेण । काराविउं समीहइ, तं पव्वज्जापरिचायं ॥ ६ ॥ तो तीए पावाए, पसप्पमाणासमाणमोहेण । दिन्नो कामणजोगो, काऊणं भिक्खमज्झमि ॥ ७॥ गोयरचरियाए समागयस्स साहुस्स तस्स गेहंमि । सोहम्मसुरो जाओ, तेण समाहीए सो मरिउ ॥ ८॥ सावि सुनिव्वेएणं, गुरूण कहिऊण निययवुत्ततं । पव्वजं काऊणं, देवी मायाए संजाया ॥ ९॥ चविउं सो सग्गाओ, जाओ जाईमयाओ रायगिहे । धणइब्भमंदिरम्मि, पुत्तो चेडीचिलाइए ॥ १० ॥ विहियं च जणेणं से, चिल्लाइपुत्तोत्ति गोण्णमभिहाणं । इयरी वि तओ चविउं, तस्सेव धणस्स भजाए ॥ ११ ॥ पंचण्ह सुयाणुवरिं, नामेणं सुसुमा सुया जाया । सो य चिलाईपुत्तो, बालमगाहो कओ तीसे ।। १२ ॥ अच्चंतकलहकारित्ति, दुब्विणीउत्ति सत्थवाहेण । निद्धाडिओ धणेणं, नियगेहाओ महरिहाओ ॥१३॥ जाओ पल्लीवइणो, पुत्तो पल्लीवइंमि य मयंमि । सो चेव य तस्स पए, चोरेहिं निवेसिओ तेहिं ॥ १४ ॥ एगमि अवसरंमि,
१ बुह । २ मुसिओ छ । ३ विविहगिरनिवहो C, विविहगिहनिवहो ।