________________
दशेषपौराणां, तं कुमारकमार्मिपत् ॥८२०॥ स्वयं चकार हर्षेण, नृपस्योत्संगसंगतम् । माणिक्यमौक्तिकाद्य च, ढौकनीयमढौकयत् ॥२१॥ उपदेशमाला
10 मातापितादिश्यामाधःकृतवक्त्रस्तु, क्षणेऽत्र क्षितिपोऽभवत् । पौरैरभाणि किं दुःखं, हर्षस्थानेऽपि ते प्रभो ! ॥ २२ ॥ अथ प्रोवाच भूपालः, विशेषवृत्तौ ।
सह दिक्षा। कामं लज्जा दुनोति माम् । वैलक्ष्यादतिरक्षात्मा, नास्मि शक्नोमि भाषितुम् ॥ २३ ॥ मूल्यं तुल्यं न यस्यैषाऽवश्यं कृत्स्नाऽपि जम्बूचरित्रे काश्यपी । तन्मयामलकं प्राणनिर्याणकनिवारकम् ॥ २४ ॥ कुमारमूल्यतां नीतं, कृतघ्नाध्वनि तस्थुषा । पीयूषवत्पराय, सृष्टः
एकः प्रभाकरः ॥ २५ ॥ “ अपेक्षन्ते न च स्नेहं, न पात्रं न दशान्तरम् । सदा लोकहिते सक्ता, रत्नदीपा इवोत्तमाः ॥ २६॥" ते बभूवुन मिथ्या च, सर्वथा शपथास्तव । इत्थं स्वस्थत्वनिर्वाहात्, साधु साधु प्रभाकर ! ॥ २७ ।। चक्रे त्वया किमेवं चेत्युक्तोऽसौ भूभृदादिभिः । पितृशिक्षादिवृत्तान्तं, समस्तं स्वमवोचत ।। २८ ॥ यथा दुष्टाशयाधः प्राक्, प्रकामोपकृतैर्हतः। यथा चोत्तम| सांगत्य-परीक्षार्थमिहागतः ॥ २९ ।। एवं चैषां परप्रीत्या, याति कालो मनस्विनाम् । उत्तमैः सह सांगत्यमित्यर्थे सुस्थिरात्मनाम् |
॥ ८३० ॥ इत्थं दोषगुणप्रधानपरिषत्संपर्किणां प्राणिनां, स्युर्दोषाश्च गुणाश्च यद्धृवमहोऽत्रस्यन्कुरङ्गीदृशः। तद्दोषैकसदो व्युदस्य भवती दीक्षां जिघृक्षुः क्षणात् , श्रेयः श्रीप्रणयार्पणप्रतिभुवस्तानाश्रये सद्गुरून् ॥ ३१ ॥ हे मातापितरौ कान्ताः, प्रोच्यतां प्रभवापि भोः। दीक्षमाणे मयि प्रातः, किं करिष्यथ कथ्यताम् ॥३२॥ 'अङ्गारदाहकस्पष्टदृष्टान्तेनाऽजनिष्टवः। सौहित्यं सत्यमद्यापि, किं न | वैषयिके सुखे ॥ ३३ ॥ तथा यथेह लवणाम्भोमिः, पूरितो लवणोदधिः । शारीरमानसैर्दुःखैरसंख्येयस्तथा भवः ॥३४॥ यश्च कश्च न कस्यापि, जायते सुखविभ्रमः । मधुदिग्धासिधाराप्रपासवन्नैष सुन्दरः ॥ ३५ ॥ अपि च-सा बुद्धिः प्रलयं प्रयातु कुलिशं तस्मिन् श्रते पात्यता, बलगन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः। यैः सर्वैः शरदिन्दुकुन्दधवलैः प्राप्तैरपि प्राप्यते, भूयोऽप्यत्र पुरन्ध्रिगर्भनरकक्रोडाधिवासव्यथा ॥ ३६ ॥ इति निरवधिदुःखदुःसहे तदिह सुखं न भवेऽस्ति वास्तवम् । यदि सुखमभि
॥१८॥ लाषुकाः स्थ भो विरतिरमाऽद्य मया सहेष्यताम् ॥ ३७ ॥ तओ-अंसुपवायझलज्झल-विलोयणा मायतायकताओ। पभणंति जुत्तं
१ मधुबिन्द्वादि ।
eeroenmenpeezmeroenoecoem