________________
॥२४॥
उपक्रमः।
Camerecacaorrenecar
ढा० गा०
ढा० गा० ९ भावहिदगिलाण० ६ ५ भावे हिटु-गिलाणं० ४०३ | १४ मार्ग मात्र जाणे जे० ६ ११ जह दाइयंमि० ४१५ I8 १० नयणरहित जिम० ६ ७ जह नाम कोइ०४०५ इच्छइय ४०६ १५ सर्व उद्यमें पण तस० ६ १९ अपरिच्छियसुय० ४१५ ११ अगीतार्थ तिम जाणे. ६८
१६ आणारुचि विण ६ २३ आणाए चिय चरण० ४०५ एवमगीयत्थेऽ० ४०७ कह सो जयउ अगीओ० ४०८ १७ एकाकीने स्त्री० ७ ७ कत्तो सुत्तत्थागम० १५७ | १२ पच्छित्ते अतिमात्र० ६ ९
१८ समिति गुपति पण ७८ पिल्लिजेसणमिको० १५८ सुत्ते य इमं भणियं० ४८९ आसायण मिच्छत्तं० ४१० १८ दुःकरकारथकी पण० १५ १० णाणाहिओ वरतरं० ४२३ | 61 १३ तवसी अबहुश्रुत विचरंतो० ६ १०
२० नवि माया धर्मे० १५ १३ धम्मम्मि पत्थि माया० ३९३ अबहुस्सुओ तबस्सी० ४१२ देसियराइय सोहिय० ४१३ | २१ एक बाल पण० १५ १५ हीणस्सवि सुद्ध० ३४८
इत्येवम्प्रकारेण श्रीमद्भिः यशोविजयवाचकैर्विहितेन स्थाने २ उपदेशमालानामोल्लेखभावानुवादादिनाऽस्याः सर्वातिशायिमहत्त्वख्यापनफलस्तेषां पूज्यवर्याणां सत्प्रयत्नो व्यञ्जितो भवति ।
अपरश्च सैद्धान्तिकधुराधुरीणैः ज्ञानातिशयविभ्राजितैः परमकारुणिकैः श्रीमद्भिः चरमतीर्थङ्ककरमहावीरप्रभुभगवत्पादानां वरदकरदीक्षितशिष्यैः अत एव परमोत्कृष्टसौभाग्यसेवधिभिः सद्धर्मातिशायिप्रकृष्टाराधनावाप्तधर्मदासगणिवरेत्याख्यया प्रसिद्धिमागतैः श्रीविजयसेनमुनिसत्तमैः ज्ञानातिशयतोऽनागतं दुष्षमाऽरप्रभावं व्यारोढुं सूक्ष्मेक्षिकया पर्यालोच्येव विरचितेयमुपदेशमाला भव्यानां मुमुक्षणामहर्निशं स्वाध्यायचिन्तनादिना कण्ठस्थिता सुमनोरममहाभागपुरुषोत्तमचरितसुगन्धपूर्णोपदेशमालारूपयथार्थाऽभिधानवती पुष्पमाला
D बदनयतमा तीर्थकरप्रभुस्वहस्तदीक्षितत्वसाम्येन गणभृतां द्वादशाङ्गोवद्यदि च सैद्धान्तिकागमिकसाहित्यकोटीमाटीकेत तर्हि नाऽत्र चित्रं !!!
Doornocercope
॥२४॥