________________
उपदेशमाला विशेषवृत्तौ जम्बूचरित्रे
॥ १५४ ॥
हिओ सुरो । दव्वत्थिणा पसन्नो सो, विट्टुमेवं पर्यापए || ७३ ॥ होउं हेममओ मोरो, नश्चिरो पइवासरं । दाहामि पिच्छमेगंते, तेण तं होसि ईसरो ॥ ७४ ॥ तत्ति तेण संलत्तो, लब्धंतो हेमपिच्छए । रिद्धिसमुद्धरो जाओ, सव्वहा विलसेइ सो ॥ ७५ ॥ अन्नया चिंतियं तेण, को गंतूण दिणे दिणे । पिच्छं मग्गेइ सव्वंगं, मोरं तं चैव गिहिमो ॥ ७६ ॥ दिणे अन्नंमि नच्चतं, पिक्खि तं स धाविओ । घेत्तुं पाणिहिं होऊण, वायसो स पलाईओ ॥ ७७ ॥ तत्तो दिणाउ नो देइ, दंसणंपि स विंतरो । तो जाओ विद्रडुकोडुंबी, दरिहो दीणदुम्मणो ॥ ७८ ॥ उच्यते च - " अत्वरः कुरु कार्याणि त्वरा कार्यविनाशिनी । त्वरमाणेन मूर्खेण, मयूरो वायसीकृतः ॥ ७९ ॥ " एवं च - पियसलिलालिभोगेहिं ताव, नणु अम्हि जाइ तारुण्णु जाव । अणुमग्गलग्गा अम्हेवि दिक्ख, जरजुन्न करेसहुं सव्वसिक्ख ॥ ३८० ॥
अथ जम्बूस्वाम्यवादीत् — भवदुदितमखिलमेतद्दयितेऽश्रूयत, तथापि न स्थैर्यमार्यैः कार्यम् धम्यकर्मणि, पापे तु युक्तमिदम् । खरतरसमीरलहरीलोलत्पलवलवाप्रतरलेऽस्मिन् । जनजीविते विभास्यति, निशां नवा वेत्ति को भुवने ॥ ८१ ॥ किंच – “ सम्पञ्चम्पकपुष्परागत रतिर्मत्ताङ्गनापाङ्गति, स्वाम्यं पद्मदलायवारिकणति प्रेमातडिद्दण्डति । लावण्यं करिकर्ष्णतालति वपुः कल्पान्तवातभ्रमद्दीपच्छायति यौवनं गिरिणदी वेगत्यहो देहिनाम् ॥ ८२ ॥ " स्थिरतायां हि कृतायामविहितसद्धर्मकर्मणोऽपि भवेत् । यदि पञ्चता तदा स्यात् कुगतिः सुकृते ! स्वरध्वं तत् ॥ ८३ ॥ चरणं चिकीर्षितं चेद्भू (दु)तं, तदाऽऽचर्यतां चतुरमतिभिः । कालविलबेन तु विजयजयवद्विघ्न एव स्यात् ॥ ८४ ॥ विजयसुजयदृष्टन्तः—
लीलाललाटिकावद्वसुमत्यां वसुवतीति पूरासीत् । जयमित्रस्तत्राभूद् भूपतिरद्भुत गुणग्रामः ॥ ८५ ॥ अस्ति स्म सोमधर्मा, तस्य श्रेष्टी वणिग्जनश्रेष्टः । प्रादुरभुवंस्तनयाश्चत्वारस्तस्य सद्विनयाः ।। ८६ ।। विजय- सुजयौ सुजातो, जयन्त इति
१ पियालापीभोगेहिं B पियपालि लालि० C. D २ धम्र्मे B. DI
हेममयमयूरो वायसी
कृतः ।
॥ १५४ ॥