SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ उपदेशमाला-6 ॥ अथ द्वितीयो विश्रामः॥ |जा सा सा विशेषवृत्तिः इमानि पापानि न केवलं परत्र सोढुं दुष्कराणि यावदिहभवे वक्तुमपि दुष्कराणीत्याह सेतिकथायां वुत्तूण वि जीवाणं, सुदुक्कराइंति पावचरियाई । भयवं जा सा सा सा, पञ्चाएसो हु इणमो ते ॥७॥ चित्रकार॥११३॥ वरलाभः। 'वक्तुमपि जीवानां सुष्ठुदुष्कराणि' वर्तन्ते वक्तुमप्यशक्यानीत्यर्थः । कानीत्याह-इति अनेन वक्ष्यमाणेन 'जा सा सा सेति IN दृष्टान्तोक्तप्रकारेण 'पापचरितानि'-दुष्टचरितानि । तदेवाह-भगवन् जा सा सा सेति चौरपुरुषेण पृष्टे भगवतः 'प्रत्यादेश'-उत्तरमयमेव, जा सा सा सेत्येवंरूपास्ते तव प्रश्रकारिन्निति समासार्थः ॥ ३३ ॥ व्यासार्थः कथागम्यः, सा चेयम्I साकेयपुरे खेत्ताहिदेवया आसि ईसआसाए। सन्निहियपाडिहेरो, नामेण सुरप्पिओ जक्खो ॥१॥ वरिसे वरिसे राया, तं चित्तावित्तु जत्तमारभइ । जो चिंत्तइ चित्तयरो, सुरप्पिओ संहरेइ तयं ॥२॥ जइ चित्तिजइ नाऽयं, नयरे मारितओ विउव्वेइ । तो चित्तयरा लग्गा, उब्विग्गा ते पलाएउं ॥३॥ तं नाउं नरनाहो, वजरइ गएसु तेसु बहुएसु । पउरा ! पडियारो को, कहेह मारीए भे होही ॥४॥ एकाए संकलाए, संकलिया ते कया तओ सब्वे । जेण न नासइ एगोवि ताण पाणे पुरो काउं ॥५॥ समए जत्ताए समागयमि सव्वेसिं तेसिं नामाणि । खिप्पंति लिहित्ता पत्तएसु कुंभस्स मज्झमि ॥ ६॥ कड्ढेऊण कुमारी, पणामए जस्स नाम कुंभाओ। तंमि वरिसंमि सो चेव, चित्तए जाइ पंचत्तं ॥७॥ अवयरिओ वि करितो, अवयारं होइ नेव सप्पुरिसो। उवयरिओ जो मारेइ, तस्स को लेइ नामपि ॥८॥ 'उवयारु जु किज्जइ, दुजणह जाणुसु बाहिरि २एडियउ । सजणह तंपि न वीसरइ, तणउ जु मत्था फेडियउ ॥ ९॥ “पयपाणं सप्पाणं, वग्घाणुग्घाडणा य नयणाणं । पिसुणाणुवयारो तिन्नि ॥ ११३॥ १ उवयरिओ जो मारइ सहु किज्जइ दुजणह B । २ एरियउ DI PCRORRECareeDeepepermRROR TerenceDeeroeDeezee
SR No.023515
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages574
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy