________________
उपदेशमाला
विशेषवृत्तिः ॥ १०१ ॥
उत्तरहिं पुरिसेहिं । बाहिं विणिग्गओ जा ता सक्खं वरधणुं नियइ ||४|| किंपि रसंतरमपुव्वमेव सव्वंगमुव्वहंतेण । आलिंगिओ सव्वंगमेव तोसेण तो भणियं ॥ ५ ॥ “ द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति, विधिरभिमुखीभूतः ॥ ६ ॥ " कयभोयणकरणिज्जो य पुच्छिओ तेण वयंस! तुहं । वोलीणो कत्थ इमो ठियस्स कालो भणइ ताहे ॥ ७ ॥ गहणंमि तंमि रयणीए, तीए तुम्हाण सुहपसुत्ताण । एगेण पिट्ठउ धाविऊण निविडे कुडंगंमि ॥ ८ ॥ चोरपुरिसेण मज्झ बाणो बाढं निवेसिओ देहे । तग्घायवेयणाए अमुणंतो महियले पडिओ ॥ ९ ॥ ज्वलद्धचेयणो तो तुम्ह अवाए बहू निरिक्खंतो। गोवियनिययाऽवत्थो ठिओ तहिं चेव वणगहणे ॥ ४१० ॥ बोलीणंमि रहवरे तमंतराल महपायचारेण । सणियं अवकमंतो, पत्तो गामंतरं तत्थ ॥ ११ ॥ जत्थ निसाए निवसिया तुब्भे गामाहिवेण परिकहिओ । तुह वइयरो विचित्तोसहेहिं मह रोहिओ य वणो ॥ १२ ॥ तत्तो ठाणे ठाणे, तुमं गवेसंतउ इहाऽऽयाउ । भोयणववएसेण य, दिट्ठा तुम्भे मए इहई || १३ | चिट्ठति जाव निव्यचित्ता विरहं खर्णपि असहंता । तावऽण्णया परोप्परमालावो एरिसो जाओ ॥ १४ ॥ जह कालो केवइओ गमियव्वो मुक्कपुरिसगारेहिं । किंचि इओ निम्गमणोवाओ अणहं उवलभामो ॥ १५ ॥ ता महुमासो पत्तो वम्महपहरिज्जमाणसयलजणो । आयड्ढयचंदणपरिमलेहिं मलयानिलेहि सुहो ॥ १६ ॥ तत्थ पवत्तासु पुरीजणाण नाणाविहासु कीलासु | धणविच्छणविडंबियकुबेरनयरीविलासासु ॥ १७ ॥ सुमहलकोउहल्ला ते वि कुमारा गया पुरुज्जाणे । दिट्ठो तत्थ गइंदो अमंदसंदतदाणजलो ॥ १८ ॥ भूमिनिवाडियमिंढो निरंकुसो सव्वओ परिभमंतो । रंभाराम निभा (समा) ओ जणकीलाओ विलोलितो ।। १९ ।। हल्लो हलए वट्टंतयंमि कुलबालिया भउब्भंता । गहिया एगा तेणं करिणा करुणं विलवाणी ॥ ४२० ॥ दिट्ठा सा तेण गइंदोरकरगोयरा कुमरेण । उव्वेल्लमाणकोमलबाहुमुणाला कमलिणि व्व ॥ २१ ॥ विलुलंतकेसपासा भयतरलनिहित्तसयलदिसि नयणा । नियरक्खमपेच्छंती सुमरियमरणंतकरणीया ॥ २२ ॥ हा माइ माइ ! गहिया रक्खसु करिरक्खसाउ मं तुरियं । चिंतियमन्नं तुमए विहिणा अन्नं समाढतं ॥ २३ ॥ तत्तो कुमारसपरवसेण सहसन्त्तियि विऊण
I
ब्रह्मदत्तचक्रिसन्धिः
11202 11